Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 249
________________ ૨૨૪ સમણમુક્ત ६९७. ६९८. ६९९. दवट्टिएण सव्वं, दव्वं तं पज्जयट्टिएण पुणो । हवदि य अन्नमणनं, तक्काले तम्मयत्तादो ॥७॥ द्रव्यार्थिकेन सर्वं, द्रव्यं तत्पर्यायार्थिकेन पुनः । भवति चान्यद् अनन्यत्-तत्काले तन्मयत्वात् ।।७।। पज्जयं गउणं किच्चा, दव्वं पि य जो हु गिण्हइ लोए । सो दव्वत्थिय भणिओ, विवरीओ पज्जयत्थिणओ ॥८॥ पर्ययं गौणं कृत्वा, द्रव्यमपि च यो हि गृह्णाति लोके । स द्रव्यार्थिको भणितो, विपरीतः पर्ययार्थिनयः ।।८।। नेगम-संगह-ववहार-उज्जुसुए चेव होई बोद्धव्वा । सद्दे य समभिरूढे, एवंभूए य मूलनया ॥९॥ नैगम-संग्रह-व्यवहार-ऋजुसूत्रश्च भवन्ति बोद्धव्याः । शब्दश्च समभिरूढः, एवंभूतश्च मूलनयाः ।।९।। पढमतिया दव्वत्थी, पज्जयगाही य इयर जे भणिया । ते चदु अत्थपहाणा, सद्दपहाणा हु तिण्णि या ॥१०॥ प्रथमत्रिकाः द्रव्यार्थिकाः, पर्यायग्राहिणश्चेतरे ये भणिताः । ते चत्वारोऽर्थप्रधानाः, शब्दप्रधानाः हि त्रयो नयाः ।।१०।। णेगाइं माणाई, सामन्नोभयविसेसनाणाई । जं तेहिं मिणइ तो, णेगमो णओ णेगमाणो त्ति ॥११॥ नैकानि मानानि, सामान्योभय-विशेषज्ञानानि । यत्तैर्मिनोति ततो, नैगमो नयो नैकमान इति ।।११।। णिवित्त दवकिरिया, वट्टणकाले दु जं समाचरणं । तं भूयणइगमणयं, जह अज्जदिणं निब्बुओ वीरो ॥१२॥ निर्वृत्ता द्रव्यक्रिया, वर्तने काले तु यत् समाचरणम् । स भूतनैगमनयो, यथा अद्य दिनं निर्वृतो वीरः ।।१२।। पारद्धा जा किरिया, पयणविहाणादि कहइ जो सिद्धं । लोए य पुच्छमाणे, तं भण्णइ वट्टमाणणयं ।।१३।। प्रारब्धा या क्रिया, पचनविधानादि कथयति यः सिद्धाम् । लोके च पृच्छयमाने, स भण्यते वर्तमाननयः ।।१३।। ७००. ७०१. ७०२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281