Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 257
________________ ૨૩૨ સમણસુત્ત ७१८. अत्थिसहावं दव्वं, सद्दव्वादीसु गाहियणएण । तं पि य णत्थिसहावं, परदव्वादीहि गहिएण ॥५॥ अस्तिस्वभावं द्रव्यं, स्वद्रव्यादिषु ग्राहकनयेन । तदपि च नास्तिस्वभावं, परद्रव्यादिभिर्गृहीतेन ।।५।। ७१९. उहयं उहयणएण, अव्वत्तव्वं च तेण समुदाए । ते तिय अव्वत्तव्वा, णियणियणयअत्थसंजोए ।।६।। उभयमुभयनयेना-वक्तव्यं च तेन समुदाये । ते त्रिका अवक्तव्या, निजनिजनयार्थसंयोगे ।।६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281