Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 261
________________ ૨૩૬ સમણસુd ७२६. जावंतो वयणपहा, तावंतो वा नया 'वि' सदाओ। ते चेव य परसमया, सम्मत्तं समुदिया सव्वे ॥५॥ यावन्तो वचनपथा-स्तावन्तो वा नयाः 'अपि' शब्दात् । त एव च परसमयाः, सम्यक्त्वं समुदिताः सर्वे ।।५।। ७२७. परसमएगनयमयं, तप्पडिवक्खनयओ निवत्तेज्जा । समए व परिग्गहियं, परेण जं दोसबुद्धीए ॥६॥ परसमयैकनयमतं, तत्प्रतिपक्षनयतो निवर्तयेत् । समये वा परिगृहीतं, परेण यद् दोषवुद्ध्या ।।६।। ७२८. णिययवयणिज्जसच्चा, सव्वनया परवियालणे मोहा । ते उण ण दिट्ठसमओ, विभयइ सच्चे व अलिए वा ।।७।। निजकवचनीयसत्याः, सर्वनयाः परविचारणे मोघाः । तान् पुनः न दृष्टसमयो, विभजति सत्यान् वा अलीकान् वा ।।७।। ७२९. न समेन्ति न य समेया, सम्मत्तं नेव वत्थुणो गमगा । वत्थुविघायाय नया, विरोहओ वेरिणो चेव ॥८॥ न समयन्ति न च समेताः, सम्यक्त्वं नैव वस्तुनो गमकाः । वस्तुविघाताय नयाः, विरोधतो वैरिण इव ।।८।। ७३०. सव्वे समयंति सम्मं, चेगवसाओ नया विरुद्धा वि । भिच्च-ववहारिणो इव, राओदासीण-वसवत्ती ॥९॥ सर्वे समयन्ति सम्यक्त्वं, चैकवशाद् नया विरुद्धा अपि । भृत्यव्यवहारिण इव, राजोदासीन-वशवर्तिनः ।।९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281