Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 253
________________ ૨૨૮ સમણમુક્ત ७०८. ७०९. सवणं सपइ स तेणं, व सप्पए वत्थु जं तओ सद्दो। तस्सत्थपरिग्गहओ, नओ वि सद्दो त्ति हेउ व्व ॥१९॥ शपनं शपति स तेन, वा शप्यते वस्तु यत् ततः शब्दः । तस्यार्थपरिग्रहतो, नयोऽपि शब्द इति हेतुरिव ।।१९।। जो वट्टणं ण मण्णइ, एयत्थे भिन्नलिंगआईणं । सो सद्दणओ भणिओ, णेओ पुस्साइआण जहा ॥२०॥ यो वर्तनं न मन्यते, एकार्थे भिन्नलिंगादीनाम् । स शब्दनयो भणितः, ज्ञेयः पुष्यादीनां यथा ।।२०।। अहवा सिद्धे सद्दे, कीरइ जं किं पि अत्थववहरणं । तं खलु सद्दे विसयं, 'देवो' सद्देण जह देवो ॥२१॥ अथवा सिद्धः शब्दः, करोति यत् किमपि अर्थव्यवहरणम् । तत् खलु शब्दस्य विषयः, 'देव' शब्देन यथा देवः ।।२१।। ७१०. ७११.. सद्दारूढो अत्थो, अत्थारूढो तहेव पुण सद्दो । भणइ इह समभिरूढो, जह इंद पुरंदरो सक्को ॥२२॥ शब्दारूढोऽर्थोऽर्थारूढस्तथैव पुनः शब्दः । भणति इह समभिरूढो, यथा इन्द्रः पुरन्दरः शक्रः ।।२२।। ७१२. एवं जह सहत्थो, संतो भूओ तदन्नहाऽभूओ । तेणेवंभूयनओ, सहत्थपरो विसेसेण ॥२३॥ एवं यथा शब्दार्थः, सन् भूतस्तदन्यथाऽभूतः । तेनैवंभूतनयः, शब्दार्थपरो विशेषेण ।।२३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281