Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 229
________________ २०४ सभाशुत्त ६४६. अणुगुरुदेहपमाणो, उवसंहारप्पसप्पदो चेदा । असमुहदो ववहारा, णिच्छयणयदो असंखदेसो वा ॥२३॥ अणुगुरुदेहप्रमाणः, उपसंहारप्रसर्पतः चेतयिता । असमवहतः व्यवहारात्, निश्चयनयतः असंख्यदेशो वा ।।२३।। ६४७. जह पउमरायरयणं, खित्तं खीरे पभासयदि खीरं । तह देही देहत्थो, सदेहमत्तं पभासयदि ॥२४॥ यथा पद्मरागरत्नं, क्षिप्तं क्षीरे प्रभासयति क्षीरम् । तथा देही देहस्थः, स्वदेहमानं प्रभासयति ।।२४।। ६४८. ६४९. आदा णाणपमाणं, णाणं णेयप्पमाणमुद्दिढें । णेयं लोयालोयं, तम्हा णाणं तु सव्वगयं ॥२५॥ आत्मा ज्ञानप्रमाणः, ज्ञानं ज्ञेयप्रमाणमुद्दिष्टम् । ज्ञेयं लोकालोकं, तस्माज्ज्ञानं तु सर्वगतम्।।२५।। जीवा संसारत्था, णिव्वादा चेदणप्पगा दुविहा । उवओगलक्खणा वि य, देहादेहप्पवीचारा ॥२६॥ जीवाः संसारस्था, निर्वाताः चेतनात्मका द्विविधाः । उपयोगलक्षणा अपि च, देहादेहप्रवीचाराः ।।२६।। पुढविजलतेयवाऊ-वणप्फदी विविहथावरेइंदी । बिगतिगचदुपंचक्खा, तसजीवा होति संखादी ॥२७॥ पृथिवीजलतेजोवायु-वनस्पतयः विविधस्थावरैकेन्द्रियाः । द्विकत्रिकचतुःपञ्चाक्षाः, त्रसजीवाः भवन्ति शंखादयः ।।२७।। ६५०. ६५१. ३६. सृष्टिसूत्र लोगो अकिट्टिमो खलु, अणाइणिहणो सहावणिव्वत्तो । जीवाजीवेहिं फुडो, सव्वागासावयवो णिच्चो ॥१॥ लोकेः अकृत्रिमः खलु, अनादिनिधनः स्वभावनिर्वृत्तः । जीवाजीवैः स्पृष्टः, सर्वाकाशावयवः नित्यः ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281