Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy
View full book text
________________
૨૦૬
સમણમુક્ત
६५२.
अपदेसो परमाणू, पदेसमेत्तो य समयसद्दो जो । णिद्धो वा लुक्खो वा, दुपदेसादित्तमणुहवदि ॥२॥
अप्रदेशः परमाणुः, प्रदेशमात्रश्च स्वयमशब्दो यः । स्निग्धो वा रुक्षो वा, द्विप्रदेशादित्वमनुभवति ।।२।।
दुपदेसादी खंधा, सुहमा वा बादरा ससंठाणा । पुढविजलतेउवाऊ, सगपरिणामेहिं जायते ॥३॥ द्विप्रदेशादयः स्कन्धाः सूक्ष्मा वा बादराः ससंस्थानाः । पृथिवीजलतेजोवायवः, स्वकपरिणामैर्जायन्ते ।।३।।
६५४.
ओगाढगाढणिचिदो, पुग्गलकायेहिं सव्वदो लोगो । सुहुमेहि बादरेहि य, अप्पाओगेहिं जोग्गेहिं ॥४॥ अवगाढगाढनिचितः, पुद्गलकायैः सर्वतो लोकः । सूक्ष्मैर्वादरैश्चा-प्रायोग्यैर्योग्यैः ।।४।।
६५५.
कम्मत्तणपाओग्गा, खंधा जीवस्स परिणई पप्पा । गच्छंति कम्मभावं, न हि ते जीवेण परिणमिदा ॥५॥ कर्मत्वप्रायोग्याः, स्कन्धा जीवस्य परिणतिं प्राप्य । गच्छन्ति कर्मभावं, न हि ते जीवन परिणमिताः ।।५।।
६५६.
भावेण जेण जीवो, पेच्छदि जाणादि आगदं विसये । रज्जदि तेणेव पुणो, बज्झदि कम्म त्ति उवदेसो ॥६॥ भावेन येन जीवः, प्रेक्षते जानात्यागतं विषये । रज्यति तेनैव पुनर्बध्यते कर्मेत्युपदेशः ।।६।।
६५७.
सव्वजीवाणं कम्मं तु, संगहे छद्दिसागयं । सव्वेसु वि पएसेसु, सव्वं सव्वेण बद्धगं ॥७॥ सर्वजीवानां कर्म तु, संग्रहे पड्दिशागतम् । सर्वेष्वपि प्रदेशेषु, सर्व सर्वेण बद्धकम् ।।७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281