Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy
View full book text
________________
૨૧૪
સમણસુત્ત
६६६.
पाडुब्भवदि य अन्नो, पज्जाओ वयदि अन्नो । दव्वस्स तं पि दव्वं, णेव पणळं णेव उप्पन्नं ॥७॥ प्रादुर्भवति चान्यः, पर्यायः पर्यायो व्ययते अन्यः । द्रव्यस्य तदपि द्रव्यं, नैव प्रणष्टं नैव उत्पन्नम् ।।७।। पुरिसम्मि पुरिससद्दो, जम्माई-मरणकालपज्जन्तो । तस्स उ बालाईया, पज्जवजोया बहुवियप्पा ॥८॥ पुरुप पुरुपशब्दो, जन्मादि-मरणकालपर्यन्तः । तस्य तु वालादिकाः, पर्यययोगा वहुविकल्पाः ।।८।।
६६७.
६६८.
तम्हा वत्थूणं चिय, जो सरिसो पज्जवो स सामन्नं । जो विसरिसो विसेसो, स मओऽणत्यंतरं तत्तो ॥९॥ तस्माद् वस्तूनामेव, यः सदृशः पर्यवः स सामान्यम् । यो विसदृशो विशेषः, स मतोऽनन्तरं ततः ।।९।।
सामन्नं अह विसेसे दव्वे णाणं हवेइ अविरोहो । साहइ तं सम्मत्तं, णहु पुण तं तस्स विवरीयं ॥१०॥ सामान्यमथ विशेषः, द्रव्ये ज्ञानं भवत्यविरोधः । साधयति तत्सम्यक्त्वं, नहि पुनस्तत्तस्य विपरीतम् ।।१०।।
६७०.
पिउ-पुत्त-णत्तु-भव्वय-भाऊणं एगपुरिससंबंधो । ण य सो एगस्स पिय, त्ति सेसयाणं पिया होइ ॥११॥ पितृ-पुत्र-नातृ-भव्यक-भ्रातृणाम् एकपुरुपसम्बन्धः । न च स एकस्य पिता इति शेषकाणां पिता भवति ।।११।।
६७१.
सवियप्प-णिवियप्पं इय, पुरिसं जो भणेज्ज अवियप्पं । सवियप्पमेव वा णिच्छएण, ण स निच्छओ समए ॥१२॥ सविकल्प-निर्विकल्पम् इति पुरुषं यो भणेद् अविकल्पम् । सविकल्पमेव वा निश्चयेन न स निश्चितः समये ।।१२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281