Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 237
________________ ६६१. ३७. अनेकान्तसूत्र जेण विणा लोगस्स वि, ववहारो सव्यहा न निव्वहइ । तस्स भुवणेक्कगुरुणो, णमो अणेगंतवायस्स ॥१॥ येन विना लोकस्य अपि व्यवहारः सर्वथा न निर्वहति । तस्मै भुवनैकगुरवे नमः अनेकान्तवादाय ।।१।। गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ।।२।। गुणानामाश्रयो द्रव्यं, एकद्रव्याश्रिता गुणाः । लक्षणं पर्यवाणां तु, उभयोराश्रिता भवन्ति ।।२।। दव्वं पज्जवविउयं, दव्वविउत्ता य पज्जवा णत्थि । उप्पाय-टिइ-मंगा, हंदि दवियलक्खणं एयं ॥३॥ द्रव्यं पर्यववियुतं, द्रव्यवियुक्ताश्च पर्यवाः न सन्ति । उत्पादस्थितिभंगाः, हन्त द्रव्यलक्षणमेतत् ।।३।। ६६२. ६६३. ण भवो भंगविहीणो, भंगो वा णत्थि संभवविहीणो । उप्पादो वि य भंगो, ण विणा धोव्वेण अत्येण ॥४॥ न भवो भंगविहीनो, भंगो वा नास्ति सम्भवविहीनः । उत्पादोऽपि च भंगो, न विना ध्रौव्येणार्थेन ।।४।। ६६४. उप्पादट्ठिदिभंगा, विज्जंते पज्जएसु पज्जाया । दव्वं हि संति नियदं, तम्हा दव्वं हवदि सव्वं ॥५॥ उत्पादस्थितिभंगा, विद्यन्ते पर्यायेषु पर्यायाः । द्रव्यं हि सन्ति नियतं, तस्माद् द्रव्यं भवति सर्वम् ।।५।। ६६५. समवेदं खलु दव्वं, संभवठिदिणाससण्णिदढेहिं । एक्कम्मि चेव समये, तम्हा दव्वं खु तत्तिदयं ॥६॥ समवेतं खलु द्रव्यं, सम्भवस्थितिनाशसंज्ञिताथैः । एकस्मिन् चैव समये, तस्माद्रव्यं खलु तत् त्रितयम् ।।६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281