Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 241
________________ ૨૧૬ સમણને ६७२. अन्नोन्नाणुगयाणं, 'इमं व तं व' त्ति विभयणमजुत्तं । जह दुद्ध-पाणियाणं, जावंत विसेसपज्जाया ॥१३॥ अन्योन्यानुगतयोः ‘इदं वा तद् वा' इति विभजनमयुक्तम् । यथा दुग्घ-पानीययोः यावन्तः विशेषपर्यायाः ।।१३।। ६७३. संकेज्ज याऽसंकितभाव भिक्खू, विभज्जवायं च वियागरेज्जा । भासादुगं धम्मसमुट्टितेहिं, वियागरेज्जा समया सुपन्ने ॥१४॥ शंकितः चाऽशंकितभावो भिक्षुः विभज्यवादं च व्यागृणीयात् । भाषाद्विकं च सम्यक् समुत्थितैः व्यागृणीयात् समतया सुप्रज्ञः ।।१४।। ३८. प्रमाणसूत्र (अ) पञ्चविध ज्ञान ६७४. संसयविमोह-विब्भम-विवज्जियं अप्पपरसरूवस्स । गहणं सम्मं णाणं, सायारमणेयभेयं तु ॥१॥ संशयविमोह-विभ्रमविवर्जितमात्म-परस्वरूपस्य । ग्रहणं सम्यग्ज्ञानं, साकारमनेकभेदं तु ।।१।। ६७५. तत्थ पंचविहं नाणं, सुयं आभिनिवोहियं । ओहिनाणं तु तइयं, मणनाणं च केवलं ॥२॥ तत्र पञ्चविधं ज्ञानं, श्रुतमाभिनिवोधिकम् । अवधिज्ञानं तु तृतीयं, मनोज्ञानं च केवलम् ।।२।। ६७६. पंचेव होति णाणा, मदिसुदओहीमणं च केवलयं । खयउवसमिया चउरो, केवलणाणं हवे खइयं ॥३॥ पञ्चैव भवन्ति ज्ञानानि, मतिश्रुतावधिमनश्च केवलम् । क्षायोपशमिकानि चत्वारि, केवलज्ञानं भवेत् क्षायिकम् ।।३।। ६७७. ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सण्ण सती मती पण्णा, सव्वं आभिणिबोधियं ॥४॥ ईहा अपोह: विमर्शः मार्गणा च गवेषणा । संज्ञा स्मृतिः मतिः प्रज्ञा सर्वम् आभिनिवोधिकम् ।।४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281