Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy
View full book text
________________
२००
६३४.
६३५.
સમણસુત્ત जह हवदि धम्मदव्, तह तं जाणेह दवमधम्मक्खं । ठिदिकिरियाजुत्ताणं, कारणभूदं तु पुढवीव ॥११॥ यथा भवति धर्मद्रव्यं, तथा तद् जानीहि द्रव्यमधर्माख्यम् । स्थितिक्रियायुक्तानां, कारणभूतं तु पृथिवीव ।।११।। चेयणरहियममुत्तं, अवगाहणलक्खणं च सव्वगयं । लोयालोयबिभेयं, तं णहदव्वं जिणुदिळें ॥१२॥ चेतनारहितममूर्त, अवगाहनलक्षणं च सर्वगतम् । लोकालोकद्विभेदं, तद् नभोद्रव्यं जिनोद्दिष्टम् ।।१२।। जीवा चेव अजीवा य, एस लोए वियाहिए । अजीवदेसमागासे, अलोए से वियाहिए ॥१३॥ जीवाश्चैव अजीवाश्च, एष लोको व्याख्यातः । अजीवदेश आकाशः, अलोकः स व्याख्यातः ।।१३।।
६३६.
६३७.
पासरसगंधवण्ण-व्वदिरित्तो अगुरुलहुगसंजुत्तो । वत्तणलक्खणकलियं, कालसरूवं इमं होदि ।।१४।। स्पर्शरसगन्धवर्णव्यतिरिक्तम् अगुरुलघुकसंयुक्तम् । वर्तनलक्षणकलितं कालस्वरूपम् इदं भवति ।।१४।। जीवाण पुग्गलाणं, हुवंति परियट्टणाइ विविहाइ । एदाणं पज्जाया, वटुंते मुक्खकालआधारे ॥१५॥ जीवानां पुद्गलानां भवन्ति परिवर्तनानि विविधानि । एतेषां पर्याया वर्तन्ते मुख्यकालआधारे ।।१५।। समयावलिउस्सासा, पाणा थोवा य आदिआ भेदा । ववहारकालणामा, णिद्दिट्टा वीयराएहिं ।।१६॥ समयआवलिउच्छ्वासाः प्राणाः स्तोकाश्च आदिका भेदाः । व्यवहारकालनामानः निर्दिष्टा वीतरागैः ।।१६।।
६३९.
६४०.
अणुखंधवियप्पेण दु, पोग्गलदव्वं हवेइ दुवियप्पं । खंधा हु छप्पयारा, परमाणू चेव दुवियप्पो ॥१७॥ अणुस्कन्धविकल्पेन तु, पुद्गलद्रव्यं भवति द्विविकल्पम् । स्कन्धाः खलु षट्प्रकाराः, परमाणुश्चैव द्विविकल्पः ।।१७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281