Book Title: Sadhu Pratikramanadi Sutrani
Author(s): Jagjivan Jivraj Kothari, 
Publisher: Jagjivan Jivraj Kothari

View full book text
Previous | Next

Page 69
________________ | स्तु वः ॥ ११ ॥ सत्वानां परमानन्द, कंदोद्भेदनवांबुदः ॥ स्याद्वादामृतनिस्पंदी, शतिलः पातु वो जिनः । ॥ १२ ॥ भवरोगाऽतजंतूना, मगदंकारदर्शनः ॥ निःश्रेयसश्रीरमणः श्रेयांस श्रेयसेऽस्तु वः ॥ १३ ॥ । विश्वोपकारकीभूत तीर्थकृत् कर्मनिर्मितिः ॥ सुरासुरनरैः पूज्यो, वासुपूज्यः पुनातु वः ॥ १४ ॥ वि. मलस्वामिनो वाचः, कतकक्षोदसोदराः ॥ जयंति त्रिजगच्चेतो, जलनैमल्यहेतवः ॥१५॥ स्वयंभूरमण-2 स्पर्द्वि, करुणारसवारिणा ॥ अनंजिदनंतां वः, प्रयच्छतु सुखश्रियम् ॥ १६ ॥ कल्पद्रुमसधर्माण, मिष्ट-18 प्राप्तौ शरीरिणां ॥ चतुर्द्धा धर्मदेष्टार, धर्मनाथमुपास्महे ॥ १७॥ सुधासोदरवागज्योत्स्ना निर्मली 18 | कृतदिङ्मुखः॥ मृगलक्ष्मा तमःशांत्य, शांतिनाथजिनोऽस्तु वः ॥ १८ ॥ श्रीकुंथुनाथो भगवान् सना थोऽतिशयद्धिभिः ॥ सुरासुर नृनाथाना, मेकनाथोऽस्तु वः श्रिये ॥१९॥ अरनाथस्तु भगवां, श्चतुर्थारनभोरविः चतुर्थपुरुषार्थश्री, विलासं वितनोतु वः ॥२०॥ सुराऽसुरनराधीश, मयूरनववारिदं ॥ | कर्मन्मूलने हस्ति, मलं मल्लिमभिष्टुमः ॥ २१॥ जगन्महामोहनिद्रा, प्रत्यूषसमयोपमम् ॥ मुनिसुव्र- | | तनाथस्य, देशनावचनं स्तुमः ॥ २२ ॥ लुठंतो नमतांमूर्ध्निः, निर्मलीकारकारणं ॥ वारिप्लवाइव reORRCRACCOCCALC Far Pessoal Private Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92