Book Title: Sadhu Pratikramanadi Sutrani
Author(s): Jagjivan Jivraj Kothari, 
Publisher: Jagjivan Jivraj Kothari

View full book text
Previous | Next

Page 71
________________ RANSCORESARKA R पंचाननो, भव्यानां विदधातु वांछितफलं श्रीवीतरागो जिनः ॥ ३२ ॥ ख्यातोऽष्टापद पर्वतो गजपदः || * सम्मेतशैलाभिधः, श्रीमान् रैवतकः प्रसिद्धमहिमा शgजयो मंडपः ॥ वैभारः कनकाचलोऽर्बुदगिरिः । श्रीचित्रकूटादय, स्तत्र श्रीऋषभादयो जिनवराः कुर्वतु वो मंगलं ॥ ३३ ॥ ॥ अथ श्रीवृद्धशांति ॥ भो भो भव्याः शृणुत वचनं प्रस्तुतं सर्वमेतत्,ये यात्रायां त्रिभुवनगुरोरार्हता भक्तिभाजः॥ तेषां || शान्तिर्भवतु भवतामहदादिप्रभावादारोग्यश्रीधृतिमतिकरी क्लेशविध्वंसहेतुः ॥ १ ॥ भो भो भव्यलोका | ६ इह हि भरतैरावतविदेहसंभवानां समस्ततर्थिकृतां जन्मन्यासनप्रकम्पान्तरमवधिना विज्ञाय, सौधर्माधिपतिः सुघोषाघण्टाचालनानन्तरं, सकलसुराऽसुरेन्द्रैः सह समागत्य, सविनयमहद्भट्टारकं गृहीत्वा गत्वा है। कनकाद्रिशृङ्गे, विहितजन्माभिषकः शातिमुद्धोपयति, यथा ततोऽहं कृतानुकारमिति कृत्वा, महाजनो ? येन गतःस पन्थाः इति भव्यजनैःसह समेत्य स्नात्रपीठे स्नात्रं विधाय, शान्तिमुद्घोषयामि. तत्पूजायात्रास्नात्रादिमहोत्सवानन्तरामिति कृत्वा, कर्णं दत्त्वा निशम्यतां निशम्यतां स्वाहा.ॐ पुण्याहं पुण्याहं || Join Education international For Personal & Private Use Only www.iminelib yong

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92