Book Title: Sadhu Pratikramanadi Sutrani
Author(s): Jagjivan Jivraj Kothari, 
Publisher: Jagjivan Jivraj Kothari

View full book text
Previous | Next

Page 70
________________ ॥३४॥ सत्र साधुसाध्वी ॐ नमः पातु पादनखांशवः ॥ २३ ॥ यदुवंशसमुद्रंदुः, कर्मकक्षहुताशनः॥ अरिष्टनेमिभगवान्, भूयाद्वोऽ- प्रतिक्रमण | रिष्टनाशनः ॥ २४ ॥ कमठे धरणेंद्रे च, स्वोचितं कर्म कुर्वति ॥ प्रभुस्तुल्यमनोवृत्तिः पार्श्वनाथः श्रियेस्तु वः॥ २५॥ श्रीमते वीरनाथाय, मनाथायादभुतश्रिया ॥ महानंदसरोराज, मरालायाहते नमः | ॥ २६ ॥ कृतापराधेऽपिजने, कृपामंथरतारयोः ॥ ईषबाष्पार्द्रयोर्भद्रं, श्रीवीरजिननेत्रयोः ॥२७॥ जयति विजितान्यतेजाः, सुराऽसुराधीश सेवितः श्रीमान् ।। विमलस्त्रासविरहित, त्रिभुवनचूडामाणि-18 भगवान् ॥ २८ ॥ वीरः सर्वसुराऽसुरेंद्रमहितो, वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो, वी-14 राय नित्यं नमः ॥ वीरातीर्थमिदं प्रवृत्तमतुलं, वीरस्य घोरं तपो, वीरे श्रीधृति कीर्तिकांतिनिचयः, श्रीवीरभद्रं दिश ॥ २९॥ अवनितलगतानां कृत्रिमाऽकृत्रिमानां, वरभुवनगतानां दिव्यवैमानिकानां | इह मनुजकृतानां देवराजार्चितानां, जिनवरभुवनानां भावतोऽहं नमामि ॥ ३०॥ सर्वेषां वेधसामाद्य | | मादिमं परमेष्टिनम् ॥ देवाधिदेवं सर्वज्ञ, श्रीवीरं प्रणिदध्महे ॥३१॥ देवोऽनेकभवार्जितोर्जितमहा-18| पापप्रदीपानलो, देवः सिद्धिवधूविशालहृदयाऽलंकारहारोपमः ॥ देवोऽष्टादशदोषसिंधुरघटानिर्भेद 8/ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92