Book Title: Sadhu Pratikramanadi Sutrani
Author(s): Jagjivan Jivraj Kothari, 
Publisher: Jagjivan Jivraj Kothari

View full book text
Previous | Next

Page 68
________________ प्रतिक्रमण सूत्र. साधुसाध्वी ॥ अथ तपगच्छीयपाक्षिक सकलार्हत् प्रारंभः॥ . ॥३३॥ . सकलाईत्प्रतिष्ठान, मधिष्ठानं शिवश्रियः ॥ भूर्भुवः स्वस्रयीशान, माहत्यं प्रणिदध्महे ॥ १॥ है। नामाकृतिद्रव्यभावः, पुनतस्त्रिजगज्जनं ॥ क्षेत्रे काले च सर्वस्मि, नर्हतः समुपास्महे ॥ २॥ आदिम पृथिवीनाथ, मादिमं निःपरिग्रहं ॥ आदिमं तीर्थनाथं च ऋषभस्वामिनं स्तुमः ॥ ३ ॥अर्हतमाजितं , विश्व, कमलाकर भास्करं ॥ अम्लानकेवलादर्श संक्रांत जगतं स्तुवे ॥ ४॥ विश्वभव्यजनाराम कुल्या४ तुल्या जयंतु ताः ॥ देशनासमये वाचः श्रीसंभवजगत्पतेः ॥५॥ अनेकांतमतांभोधि, समुल्लासनच- नन्द्रमाः ॥ दद्यादमंदमानंद, भगवानभिनंदनः ॥६॥ युसकिरीटशाणायो, त्तेजितांघिनखावलिः ॥ है भगवान सुमतिस्वामी, तनोत्वभिमतानि वः ॥ ७ ॥ पद्मप्रभप्रभोर्देह, भासः पुष्णंतु वः श्रियम् ॥ अं तरंगारिमथने, कोपाटोपादिवारुणाः ॥ ८॥ श्रीसुपार्श्वजिनेंद्राय, महेंद्रमहितांप्रये ॥ नमश्चतुर्वर्णसंघ, ३ गगनाभोगभास्वते ॥९॥ चंद्रप्रभप्रभोश्चंद्र, मरीचिनिचयोज्ज्वला ॥ मूर्तिमूर्तसितध्यान, निर्मितेवश्रि12 येऽस्तु वः ॥ १०॥ करामलकवद्विश्वं, कलयन केवलश्रिया ॥ अचिंत्यमाहात्म्यानिधिः सुविधिवोंधयेऽ-8 AMOCRORSCORRECTOR ॥ ३३ ॥ Join Education international For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92