SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ | स्तु वः ॥ ११ ॥ सत्वानां परमानन्द, कंदोद्भेदनवांबुदः ॥ स्याद्वादामृतनिस्पंदी, शतिलः पातु वो जिनः । ॥ १२ ॥ भवरोगाऽतजंतूना, मगदंकारदर्शनः ॥ निःश्रेयसश्रीरमणः श्रेयांस श्रेयसेऽस्तु वः ॥ १३ ॥ । विश्वोपकारकीभूत तीर्थकृत् कर्मनिर्मितिः ॥ सुरासुरनरैः पूज्यो, वासुपूज्यः पुनातु वः ॥ १४ ॥ वि. मलस्वामिनो वाचः, कतकक्षोदसोदराः ॥ जयंति त्रिजगच्चेतो, जलनैमल्यहेतवः ॥१५॥ स्वयंभूरमण-2 स्पर्द्वि, करुणारसवारिणा ॥ अनंजिदनंतां वः, प्रयच्छतु सुखश्रियम् ॥ १६ ॥ कल्पद्रुमसधर्माण, मिष्ट-18 प्राप्तौ शरीरिणां ॥ चतुर्द्धा धर्मदेष्टार, धर्मनाथमुपास्महे ॥ १७॥ सुधासोदरवागज्योत्स्ना निर्मली 18 | कृतदिङ्मुखः॥ मृगलक्ष्मा तमःशांत्य, शांतिनाथजिनोऽस्तु वः ॥ १८ ॥ श्रीकुंथुनाथो भगवान् सना थोऽतिशयद्धिभिः ॥ सुरासुर नृनाथाना, मेकनाथोऽस्तु वः श्रिये ॥१९॥ अरनाथस्तु भगवां, श्चतुर्थारनभोरविः चतुर्थपुरुषार्थश्री, विलासं वितनोतु वः ॥२०॥ सुराऽसुरनराधीश, मयूरनववारिदं ॥ | कर्मन्मूलने हस्ति, मलं मल्लिमभिष्टुमः ॥ २१॥ जगन्महामोहनिद्रा, प्रत्यूषसमयोपमम् ॥ मुनिसुव्र- | | तनाथस्य, देशनावचनं स्तुमः ॥ २२ ॥ लुठंतो नमतांमूर्ध्निः, निर्मलीकारकारणं ॥ वारिप्लवाइव reORRCRACCOCCALC Far Pessoal Private Use Only
SR No.600208
Book TitleSadhu Pratikramanadi Sutrani
Original Sutra AuthorJagjivan Jivraj Kothari
Author
PublisherJagjivan Jivraj Kothari
Publication Year1925
Total Pages92
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy