Book Title: Report On Search For Sanskrit MSS Year 1880 1881
Author(s): F Kielhorn
Publisher: Government Central Book Depot

Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra 8 www.kobatirth.org PALM-LEAF MSS. तच्च संसारिजीवस्य वृत्तं भवविरंजनं । आकर्ण्य भव्य पुरुषः प्रबुद्ध इति कथ्यते || तथा संसारिजीवेन भूयो भूयः प्रचोदिता । प्रबुद्धा गृहीतसंकेता कृच्छ्रेणेति निवेद्यते || इह च ॥ आसाद्य निर्मलाचाय्यें केवलालोकभास्करं । समस्तोप्यात्मवृत्तान्तः पृष्टः शिष्टावधारितः ॥ तथा सदागमादुच्चैर्भूयो भूयः स्थिरीकृतः । संजातावधिना तेन ततोयं प्रतिपादितः || अन्यच्च || इहान्तरं गलोकानां ज्ञानं जल्पो गमागमः । विवाहो बंधुतेत्यादिः सर्व्वा लोकस्थितिः कृता || सा च दुष्टा न विज्ञेया यतोपेक्ष्य गुणांतरं । उपमाद्वारतः सर्व्वा वोधार्थं सा निवेदिता | तः ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षानुभवात्सिद्धं युक्तितो यन्न दुष्यति । सत्कल्पितोपमानं तत्सिद्धांतेप्युपलभ्यते || : : तदेतदंतरंगायाः शरीरं प्रतिपादितं । वहिरंगकथायास्तु शरीरमिदमुच्यते ॥ पूर्व्वविदेहे सन्मेरोः सुकछविजयप्रभुः । क्षेमपुर्यां समुद्भूतश्चक्रवर्त्यनुसुंदरः || स च स्वायुष्कपर्यंते निजदेशदिदृक्षया । विनिर्गतो त्रिलासेन प्राप्तः शंखपुरे न्यदेत्यादि ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121