Book Title: Report On Search For Sanskrit MSS Year 1880 1881
Author(s): F Kielhorn
Publisher: Government Central Book Depot

Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org PALM-LEAF MSS. Size of leaves 18 X 2 inches. Lines on a page 4 to 7. Aksharas in a line 65 to 70. Begins: ओं || नमः सर्वज्ञाय || 59. Satakavritti Vineyahita [ शतक वृत्तिर्विनेयाहता ] by HEMACHANDRA ; stated to contain nearly 3,700 Granthas. 198 leaves, numbered with the numeral figures on the right, and with letters on the left hand side. Each page is divided into three columns. 6 Acharya Shri Kailassagarsuri Gyanmandir जयत्यभिप्रेतसमृद्धिहेतुः शमी समाधिक्षतकर्मवीजः । सुरेंद्रवंद्यः स्फुटवस्तुवादी मुनीश्वरः श्रीजिनवर्द्धमानः || मतिसरितां जलनिधयो निखिलविनिर्दिष्टकर्मपरिणतयः | श्रुतसागरपारदृशो जयंति गणधारिणः सर्वे | एकैकमपि श्रुत्वा वाक्यं यस्यास्तकर्ममलपटलैः । शिवपदमनन्तजीवैर्लेभे तज्जयति जिनवचनम् || 41 इहानंतभवभ्रमणनिबंधनमहामोह संततिसलिलगहने विविधाधिव्याधिनचक्रातिरौद्रे जातिजरामरणप्रवंधमहोर्मिभीमे गंभीरापार संसारवारान्निधौ निमज्जता पुरुषेण प्रवणयानपात्रमिव संप्राप्य श्रीसर्वज्ञ - धर्मान्वितं मनुष्यजन्म परोपकारे यतितव्यं तस्यैव सकलधर्मसार - त्वेन यथोक्तमनुष्यजन्मफलत्वादुक्तं च । संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण नः | परोपकारः पुण्याय पापाय परपीडनं || स चोपकारः परमार्थतो जिनवचनोपदेश एव तस्यैवानंतभवो - पचितक्लेशविछेदहेतुत्वादिति जिनवचनोपदेशेनैवोपकर्त्तव्याः प्राणिनः । स च जिनवचनोपदेशो यद्यप्युपदेष्टव्यभेदादनेकधा तथापि कर्मणः सकलदुःखमूलत्वात्स्वरूपमेव यत्नतो ज्ञापनीयं | ज्ञापिते हि सकलदुः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121