Book Title: Report On Search For Sanskrit MSS Year 1880 1881
Author(s): F Kielhorn
Publisher: Government Central Book Depot

Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 PALM-LEAF MSS. धीमद्भिर्धवपुण्यसंग्रहकृते कर्मक्षयकार्थिभिः कर्त्तव्यः सुनयाजितात्मविभवैः सहानधर्मोद्यमः ॥ १४ ।। ज्ञानोपष्टंभाभयविभेदतस्त्रिविधमुक्तमिह दान । जिनमतजलधावाद्यं गृहिणां तत्रापि बहुफलदं ॥ १५ ॥ यतः ।। मोहांधकारावृतचित्तदृष्टेनिप्रदीपो वृषवर्त्मदर्शी । भवार्णवाज्ञानजले निमज्जनृणां भवेज्ज्ञानमिहाय्यपोतः ॥ १६ ॥ ज्ञानं मुक्तिपुरीप्रतोलिपरिघप्रध्वंसनानेकपो ज्ञानं नाकगिरींद्ररम्यशिखरप्रारोहसोपानकं । ज्ञानं दुर्गतिदुर्गकूपपततामालंवनं देहिनां ज्ञानं संशयपादपोरुविपिनछेदे कुठारः पटुः ॥ १७ ॥ तस्यैवमाद्यैर्यतिपुंगवेदोश्चंचइचश्वारुमरीचिभिः सा । संबोधिता कैरविणीव पश्चादुज्जृभमाणास्यसरोरुहेह ॥ १८ ॥ लेखयित्वात्मसारेण विशेषावश्यकस्य हि ।। वृत्तेरिदं द्वितीयाद्धं तस्मै सद्गुरवे ददौ ।। १९ ।। अपनयति तमिरं यावदर्केदुविवं दिनरजनिनिलीनं तीव्रशीतांशुसंधैः । इह जगति वरिष्ठं पुस्तकं तावदेत द्विबुधमुनिजनौधैः पद्यमानं प्रनंद्यात् ॥ २० ॥ श्रीविक्रमाद ----- धिग्रहरुद्रसंख्यका - - - - - - तस्यां (?) समर्थितं प्रवरगुरुदिवसे ॥ २१ ॥ तद्गतात्मा विलिख्येदमाशादित्याभिधो द्विजः ॥ निजप्रज्ञानुसारेण प्रशस्तिमकरोदिमाम् ।। २२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121