Book Title: Report On Search For Sanskrit MSS Year 1880 1881
Author(s): F Kielhorn
Publisher: Government Central Book Depot

Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PALM-LEAF MSS. 43 एतस्मिन् गुणरत्नरोहणगिरिर्गाभीर्यपाथोनिधि स्तुंगत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः । सम्यग्ज्ञानविशुद्धसंयमतपःस्वाचारचर्यानिधिः शांतः श्रीजयसिंहसूरिरभवन्निःसंगचूडामणिः ॥ ३ ॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं वभूव तत् । स वागीशोपि नो मन्ये यद्गुणग्रहणे प्रभुः ।। ४ ॥ श्रीवीरदेवविवुधैः सन्मंत्राद्यतिशयप्रवरतोयैः । द्रुम इव यः संसिक्तः कस्तद्गुणकीर्त्तने विवुधः ॥ ५॥ तथा हि ॥ आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्ट्वापि मुदं व्रजति परमां प्रायोतिदुष्टा अपि । यइक्रांधिनियंदुज्वलवचःपीयूषपानोद्यतै___ गीर्वाणैरिव दुग्धसिंधुमथने तृप्तिन लेभे जनैः ॥ ६ ॥ कृत्वा येन तपः सुदुःकरतरं विश्वं प्रवोध्य प्रभो स्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः ।। शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निवद्धस्पृहं यस्याशास्वनिवारितं विचरति श्वेतांशुगौरं यशः ।। ७ ।। यमुनाप्रवाहविमलश्रीमन्मुनिचंद्रसूरिसंपर्कात् । अमरसरितैव सकलं पवित्रितं येन भुवनतलं ॥ ८ ॥ विस्फूर्जत्कलिकालदुस्तरतमःसंतानलुप्तस्थितिः ___ सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयं । सम्यग्ज्ञानकरैश्चिरंतनमुनिक्षुण्णः समुद्योतितो मार्गः सोभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥ ९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121