Book Title: Report On Search For Sanskrit MSS Year 1880 1881
Author(s): F Kielhorn
Publisher: Government Central Book Depot

Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PALM-LEAF MSS. 39 इतश्च ॥ इहैव वंशे जिनपादभक्तः सुश्रावको वोसकसंज्ञको ऽभूत् । सुधर्मकर्मोद्यतमानसा च तस्याय्यभार्याऽजनि सेसिकाख्या ।। ६॥ तस्याः साहडसंज्ञकः सुचरितः सूनुर्महात्माऽभव____च्छेष्ठा चारुचरित्रलक्षणवती पुत्री च लक्ष्मीगिता । या लक्ष्मीरिव केशवस्य दयिता प्रद्युम्ननामो गृहे विख्यातात्मगुणोत्करेण जनताचेतश्वमुत्कारिणा ॥ ७ ॥ अपत्यसप्तकं तस्या वभूव गुणमंदिरं ।। मुतास्त्रयो महात्मानश्चतस्रः पुत्रिकास्तथा ।। ८ ।। ज्येष्ठः सूनुरुदारतादिभिरिह प्राप्तप्रसिद्धिर्गुणै- . रत्र्यैराम्रयशोभिधो जिनमहव्यासंगतनिष्ठधीः । स्वछंदं विचरन्वरेण्यकरिवद्यः कीर्तिगंधाहतै : __ . सदानासवलिप्सयार्थिमधुपवातैः सदा सेव्यते ॥ ९ ॥ वोढुं नियुक्तोऽखिलकार्यभारधुरं सुधौरेय इव स्वपित्रा । . दम्योपि यस्तां वहति स्म धीमान् विश्रब्धचेताः पर कार्यहेतोः ॥१०॥ जिनमानरतो नित्यं द्वितीयो धवलाभिधः । सद्गुणाकर चक्षुष्यस्तृतीयो जेसलाह्वयः ॥ ११॥ यशोमतिज्येष्ठसुता वरेण्या तथापरा श्रीरिति चारुपुत्री । सुशीलयुक्ताऽथ च रुक्मिणीति राजीमती तुर्यसुता वभूव ।। १२॥ ततश्च ॥ . .. . श्रीवर्द्धमानाख्यपुरे वरिष्ठे संतिष्ठमाना सदयाऽन्यदाथ ।। श्रीदेवभद्राख्यमुनींद्र मूले शुभाव लक्ष्मीर्वरदानधर्म ॥ १३ ॥ तद्यथा ॥ विज्ञाय प्रवलप्रभंजनचलदीपांकुरालीसमं लोके जीवितयौवनार्थविषयप्रेमाद्यशेष सदा । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121