Book Title: Report On Search For Sanskrit MSS Year 1880 1881
Author(s): F Kielhorn
Publisher: Government Central Book Depot

Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PALM-LEAF MSS. 29 तेषामेवाधिश्वरगणिनां श्रीमन्महेंद्रसूरिवराः । सकलागमपारगता धर्मकथाकथननिरताश्च ॥८॥ अपरेपि पार्श्वदेवाभिधानगणिनः प्रधानमंत्रज्ञाः । उचितन्या(?)अभ्यर्थितसूराः संग्रहपराश्च दृढं ।। ९ ।। अन्येपि देवचंद्राभिधाख्या गणिनः क्रियापराः सरलाः । क्षांत्यादिधर्मनिधयः परहितनिरतयो विनीताश्च ॥ १० ॥ एते त्रयोपि शिष्याः सकलजनानंददायिनोत्यर्थं । देवानामपि बंद्या नंदंतु चिरंतना वलये ।। ११ ॥ येषां भक्तप्रदानमुख्योपष्टंभप्रसादेन । नितरां निराकुलेनाकारि मयैषा स्फुटा वृत्तिः ।। १२ ।। श्रीनेमिचंद्रसूरिश्रीजिनदत्ताभिधानसूर्याद्यैः । श्रीमत्यणहिल्लपाटकपुरे व्यशोधीयमुपयुक्तैः ॥ १३ ॥ पश्यति तथापि यदि कोपि दूषणं किंचिदल्पमितरद्वा । तन्मयि कृतानुकंपः स शुद्धधीः शोधयेद्विवुधः ॥ १४ ॥ कस्य न छद्मस्थस्यानाभोगः स्यादतीव विदुषोपे । नितरां विमुग्धवुद्धेः किं पुनरस्मादृशजनस्य ॥ १५ ॥ यावच्चंद्रो यावञ्च भास्करो यावदमरगिरिमुख्याः ।। निष्ठंति जगति तावन्नंदतु सुतरामियं वृत्तिः ।। १६ ॥ इति वृत्तिमिमां कृत्वा यत्किंचिदुपार्जितं मया पुण्यं । तेनैतस्याः पाठे समुद्यतो भवतु साधुजनः ॥ १७ ।। एवं सप्तसहस्रा शतषटुं चैकसप्ततिधास्याः । द्वात्रिंशदक्षरमितैः श्लोकैः सर्व प्रमाणमिति ॥ ग्रंथाग्रं श्लोकसंख्यायां ।। ७६७१ ॥ इति वीरगणिविरचिता या शिष्यहिता नाम पिंडनियुक्तिवृत्तिः समाप्तेति || शिवमस्तु सर्वजगतः ॥ ॥ मंगलं महाश्रीः ।।।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121