Book Title: Report On Search For Sanskrit MSS Year 1880 1881
Author(s): F Kielhorn
Publisher: Government Central Book Depot

Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra 28 www.kobatirth.org PALM-LEAF MSS. L ताः संप्रति मंदधियां दुर्योधा इति मया समस्तानां | तासां व्यक्तव्याख्याहेतोः क्रियते प्रयासोयम् || Acharya Shri Kailassagarsuri Gyanmandir इह हि जिनशा 'चूलायुगकलितदशाध्ययनमानो दशकालिकाख्यः श्रुतस्कंधोस्ति तस्य च भद्रबाहुस्वामिसूरिणा निर्युक्तिरकारि तत्र च पिंडैषणाभिधपंचमाध्ययनस्य सक्ता वृहद्र्थत्वात् पिंडनिर्युक्तिरिति नाम दत्वेयं तेनैव पृथक्कृता शेषा तु सा दशकालिकनिर्युक्तिर्जातेत्यनेन संबंधेनायाताया आदाविमां द्वारगाथामाह || पिंडे Fol. 226a इति वीरगणिविरचितायां शिष्यहितायां पिंडनियुक्तिवृत्ती कारणाख्यमष्टमं द्वारं समाप्तमिति || तत्समाप्तौ च समाप्ता पिंडनियुक्तिवृत्तिरिति || Ends : श्रीलाटदेशतिलकश्रीबटपद्रकविशालपुरगतयोः | श्रीभिल्लवालध धर्क टया तिव्यो में दुनिर्मलयोः ॥ १ ॥ श्रेष्ठिवरवर्द्धमानश्रमित्योस्तीर्थनाथमुनिनमने | रतयोर्वसंतनाम्ना जन्मोत्पत्तिं समानृत्य || २ || प्रव्रज्याग्रहणं पुनरानृत्य विशुद्धसाधुगुणधानां | वसतिविहारिश्रीचंद्रगछगगनेंदुकल्पानां ॥ ३ ॥ सत्यापितनाम्नां श्रीसमुद्रघोषाभिधानसूरीणां । वीर इति प्राप्तापरनाम्नात्यंतं विमुग्धधिया || ४॥ दीक्षायाः परिपालनमानृत्य तु सकलवसतितिलकानां । श्रीसरवालकगछस्थवाचनाचार्यवर्याणां ॥ ५ ॥ अधिश्वरगणिनाम्नां सुतेन संप्राप्तवीरगणिनाम्ना | एकादशशतोपरि षष्ठिक संवत्सरे दधिपद्रग्रामे कर्करोणिकापार्श्ववर्त्तिनि प्रवरे | बोधानुसारतोकारि पिंडनियुक्तिवृत्तिरियं ||७|| II 11 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121