SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 28 www.kobatirth.org PALM-LEAF MSS. L ताः संप्रति मंदधियां दुर्योधा इति मया समस्तानां | तासां व्यक्तव्याख्याहेतोः क्रियते प्रयासोयम् || Acharya Shri Kailassagarsuri Gyanmandir इह हि जिनशा 'चूलायुगकलितदशाध्ययनमानो दशकालिकाख्यः श्रुतस्कंधोस्ति तस्य च भद्रबाहुस्वामिसूरिणा निर्युक्तिरकारि तत्र च पिंडैषणाभिधपंचमाध्ययनस्य सक्ता वृहद्र्थत्वात् पिंडनिर्युक्तिरिति नाम दत्वेयं तेनैव पृथक्कृता शेषा तु सा दशकालिकनिर्युक्तिर्जातेत्यनेन संबंधेनायाताया आदाविमां द्वारगाथामाह || पिंडे Fol. 226a इति वीरगणिविरचितायां शिष्यहितायां पिंडनियुक्तिवृत्ती कारणाख्यमष्टमं द्वारं समाप्तमिति || तत्समाप्तौ च समाप्ता पिंडनियुक्तिवृत्तिरिति || Ends : श्रीलाटदेशतिलकश्रीबटपद्रकविशालपुरगतयोः | श्रीभिल्लवालध धर्क टया तिव्यो में दुनिर्मलयोः ॥ १ ॥ श्रेष्ठिवरवर्द्धमानश्रमित्योस्तीर्थनाथमुनिनमने | रतयोर्वसंतनाम्ना जन्मोत्पत्तिं समानृत्य || २ || प्रव्रज्याग्रहणं पुनरानृत्य विशुद्धसाधुगुणधानां | वसतिविहारिश्रीचंद्रगछगगनेंदुकल्पानां ॥ ३ ॥ सत्यापितनाम्नां श्रीसमुद्रघोषाभिधानसूरीणां । वीर इति प्राप्तापरनाम्नात्यंतं विमुग्धधिया || ४॥ दीक्षायाः परिपालनमानृत्य तु सकलवसतितिलकानां । श्रीसरवालकगछस्थवाचनाचार्यवर्याणां ॥ ५ ॥ अधिश्वरगणिनाम्नां सुतेन संप्राप्तवीरगणिनाम्ना | एकादशशतोपरि षष्ठिक संवत्सरे दधिपद्रग्रामे कर्करोणिकापार्श्ववर्त्तिनि प्रवरे | बोधानुसारतोकारि पिंडनियुक्तिवृत्तिरियं ||७|| II 11 For Private and Personal Use Only
SR No.020606
Book TitleReport On Search For Sanskrit MSS Year 1880 1881
Original Sutra AuthorN/A
AuthorF Kielhorn
PublisherGovernment Central Book Depot
Publication Year1881
Total Pages121
LanguageEnglish
ClassificationBook_English
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy