Book Title: Report On Search For Sanskrit MSS Year 1880 1881
Author(s): F Kielhorn
Publisher: Government Central Book Depot

Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PALM-LEAF MSS. श्रुत्वागृहीतसंकेताव्याजात्तेनैव सूचितं ।। तिर्यवक्त(?)व्यतावद्धं सार्द्ध प्रज्ञाविशालया । विचारयति निःशेषं तदिदं प्रतिपाद्यते ॥ तथा तृतीयप्रस्तावे हिंसाक्रोधवशानुगः । स्पर्शनेंद्रियमूढश्च यथा दुःखैर्विवाधितः ।। संसारिजीवः संसारे भ्रष्टो मानुष्यजन्मतः । इदं संसारिजीवस्य मुखेनैव निवेद्यते ॥ पुनश्चतुर्थप्रस्तावे मानजिह्वानृतेषु भो । रक्तः संसारिजीवोसौ यथा दुःखैः प्रपीडितः ॥ भूयश्थानन्तसंसारमपारं दुःखपूरितः । यथा भ्रांत इदं सव्वं सविशेष निगद्यते ।। प्रस्तावे पंचमे त्वत्र विपाक स्तेयमाययोः । उक्तः संसारिजीवेन तथा प्राणेंद्रियस्य च ॥ तथात्र षष्ठप्रस्तावे लोभमैथुनचक्षुषां । विपाको वर्ण्यते तेन योनुभूतः पुरात्मना ।। प्रस्तावे सप्तमे सर्व महामोहविजूंभितं । परिग्रहस्य श्रोत्रेण सहितस्येह वर्णितं ।। . किंतु ॥ तृतीयात्सप्तमं यावदत्र प्रस्तावपंचके । • तस्य संसारिजीवस्य यवृत्तान्तकदम्वकं ॥ तत्किंचित्तस्य संपन्नं किंचिदन्यैर्निवेदितं । तथापि तत्प्रतीतत्वात्सर्वं तस्येति वर्णितं । अष्टमे मिलितं सर्व प्रस्तावे पूर्वसूचितं । तेन संसारिजीवेन विहितं चात्मने हितं ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121