SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PALM-LEAF MSS. श्रुत्वागृहीतसंकेताव्याजात्तेनैव सूचितं ।। तिर्यवक्त(?)व्यतावद्धं सार्द्ध प्रज्ञाविशालया । विचारयति निःशेषं तदिदं प्रतिपाद्यते ॥ तथा तृतीयप्रस्तावे हिंसाक्रोधवशानुगः । स्पर्शनेंद्रियमूढश्च यथा दुःखैर्विवाधितः ।। संसारिजीवः संसारे भ्रष्टो मानुष्यजन्मतः । इदं संसारिजीवस्य मुखेनैव निवेद्यते ॥ पुनश्चतुर्थप्रस्तावे मानजिह्वानृतेषु भो । रक्तः संसारिजीवोसौ यथा दुःखैः प्रपीडितः ॥ भूयश्थानन्तसंसारमपारं दुःखपूरितः । यथा भ्रांत इदं सव्वं सविशेष निगद्यते ।। प्रस्तावे पंचमे त्वत्र विपाक स्तेयमाययोः । उक्तः संसारिजीवेन तथा प्राणेंद्रियस्य च ॥ तथात्र षष्ठप्रस्तावे लोभमैथुनचक्षुषां । विपाको वर्ण्यते तेन योनुभूतः पुरात्मना ।। प्रस्तावे सप्तमे सर्व महामोहविजूंभितं । परिग्रहस्य श्रोत्रेण सहितस्येह वर्णितं ।। . किंतु ॥ तृतीयात्सप्तमं यावदत्र प्रस्तावपंचके । • तस्य संसारिजीवस्य यवृत्तान्तकदम्वकं ॥ तत्किंचित्तस्य संपन्नं किंचिदन्यैर्निवेदितं । तथापि तत्प्रतीतत्वात्सर्वं तस्येति वर्णितं । अष्टमे मिलितं सर्व प्रस्तावे पूर्वसूचितं । तेन संसारिजीवेन विहितं चात्मने हितं ।। For Private and Personal Use Only
SR No.020606
Book TitleReport On Search For Sanskrit MSS Year 1880 1881
Original Sutra AuthorN/A
AuthorF Kielhorn
PublisherGovernment Central Book Depot
Publication Year1881
Total Pages121
LanguageEnglish
ClassificationBook_English
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy