Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1344
________________ रघुवंशे स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः । नर्तकीरमिनयातिलविनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् ॥ १४ ॥ ___ कृती कुशलः स्वयं प्रहतपुष्करो वादितवाद्यमुखो लोलानि माल्यानि वलयानि च यस्य स तथोक्तो मनो हरन् नर्तकीनामिति शेषः। सोऽग्निवर्णोऽभिनयातिलधिनीः । अभिनयेषु स्खलन्तीरित्यर्थः। नर्तकीविलासिनीः। 'शिल्पिनि वुन्' इति वुन्प्रत्ययः । 'षिद्गौरादिभ्यश्च' इति ङीष् । 'नर्तकीलासिके समे' इत्यमरः। गुरुषु नाट्याचार्येषु पार्श्ववतिषु समीपस्थेषु सत्स्वेवालज्जयल्लज्जामगमयत् ॥ अन्वयः—कृती स्वयं प्रहतपुष्करः लोलमाल्यवलयः मनः हरन् सः, अभिनयातिलंधिनीः नर्तकीः गुरुषु पार्श्ववर्तिषु सत्सु अलज्जयत् । व्याख्या कृतमनेनेति कृती = योग्यः-पण्डितः "कृती पण्डिते योग्ये" इति हैमः । स्वयं = स्वेन पुष्णाति, पुष्यते पुष्कर, प्रहतं = वादितं पुष्करं = तूर्यवक्त्रं येन स प्रहतपुष्करः= ताडितवाद्यमुख इत्यथः । “पुष्करं तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च" इति विश्वः । लोलानि = चञ्चलानि माल्यानि = पुष्पमालाः वलयानि = कंकणानि च यस्य स लोलमाल्यवलयः, मनः = चित्तं हरन् , नर्तकीनां चित्तं वशीकुर्वन् , इत्यर्थः। सः = अग्निवर्णः, अतिलंधितुं शीलं यासां ताः अतिलंधिन्यः। अभिनयेषु = भावादिव्यञ्जकेषु अतिलंधिनीः= स्खलन्तीः, इति अभिनयातिलंधिनीः नत्यन्ति, गात्रविक्षेपं कुर्वन्तीति नर्तक्यस्ताः नर्तकीः=लासिकाः विलसिनीः गुरुषु = नाट्यशिक्षकेषु पार्वे = समीपे वर्तन्ते तच्छीलाः पार्श्ववर्तिनस्तेषु पार्श्ववर्तिषु समीपस्थेषु सत्सु एवेत्यर्थः । अलज्जयत् = लज्जाम् अगमयत् । समासः-प्रहृतं पुष्करं येन स प्रहृतपुष्करः। लोलानि माल्यानि वलयानि च यस्य स लोलमाल्यवलयः। अभिनयेषु अतिलंघिन्यस्ताः अभिनयातिलंधिनीः। पारवें वर्तिनस्तेषु पार्श्ववर्तिषु । हिन्दी-नर्तकियों के नाचने के समय' राजा अग्निवर्ण स्वयं बाजा मृदंग और तबला बजाता था। उस समय उसके गले की माला और हाथ का कंकण हिलने लगते थे, तो नाचने वालियों के मन का हरण करने वाला वह राजा, अभिनय में ( नाचने में ) अतिक्रमण ( भूल ) करने वाली नर्तकियों को उनके उस्तादों के सामने हो लज्जित कर देता था। अर्थात् बाजा बजाते समय राजा इतना सुन्दर लगता था कि उसे देख नाचने वाली अपना मन उसे देकर नाचने में गलती कर बैठती थी, अतः गुरु के सामने लजा जाती थी ॥ १४ ॥ चारु नृत्यविगमे च तन्मुखं स्वेदमिन्नतिलक परिश्रमात् । प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ ॥ १५ ॥ किंच। चारु सुन्दरं नत्यविगमे लास्यावसाने परिश्रमान्नर्तनप्रयासात्स्वेदेन भिन्नतिलक विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रवर्तितमुखमारुतः पिबन् । अमराणा

Loading...

Page Navigation
1 ... 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412