Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1381
________________ रघुवंशश्लोकानुक्रमणिका . १५ ८ ४२ ७५ . . . . . . . ५४ ११ सर्गे श्लोकः । अथ जातु रुरोहीत अकरोत्स तदोदैहि ८ २६ | अथ जानपदो विप्रः अकरोदचिरेश्वरः क्षितौ ८ २० | अथ तं सवनाय दीक्षि अकार्यचिन्तासमकाल अथ तस्य कथंचिदक अकाले बोधितो भ्रात्रा १२ ८१ अथ तस्य विवाहकौतु अज्ञबीजवलयेन नि ११ ६६ अथ तस्य विशांपत्यु अगस्त्यचिह्नादयनात्स १६ अथ तेन दशाहतः अनिवर्णमभिषिच्य १९ अथ धूमाभिताम्राक्ष अग्रजेन प्रयुक्ताशीस्त १५ | अथ नभस्य इव त्रिद अहमङ्कपरिवर्तनोचिते १९ १३ अथ नयनसमुत्थं अगदं चन्द्रकेतुं च अथ पथि गमयिखा मासत्त्ववचनाश्रयं अथ प्रजानामधिपः अकुली किसलयाग्रतर्ज अथ प्रदोषे दोषज्ञः अचिरायज्वभिर्भाग अथ प्रभावोपनतैः अजयदेकरथेन स अथ प्राचेतसोपशं अजस्य गृहतो जन्म १० अजिताधिगमाय मत्रि ८ अथ मदगुरुपक्षोंक अजिनदण्डभृतं कुश ९ अथ मधुवनितानां अतिथिं नाम काकुत्स्थान् १० अथ यथासुखमार्तव अतिप्रबन्धप्रहितास्त्र अथ यन्तारमादिश्य भतिष्ठत्प्रत्ययापेक्ष अथ रामशिरश्छेद अतोऽयमश्वः कपिलानु ३ ५० अथ रोधसि दक्षिणोदधेः अत्रानुगोदं मृगयानि - १३ अथवा कृतवारद्वारे अत्राभिषेकाय तपोध १३ ५१ अथवा मम भाग्यविप्लवा अत्रावियुक्तानि रथाङ्ग १३ ३१/ अथवा मृदु वस्तु हिंसि अथ काश्चिदजव्यपेक्ष ८ २४अथ वाल्मीकिशिष्येण . . १ ९३ ant..... १८ ८ ५२ ४८ ....... १२ ७४ ८ ३३ ८ ८ १५ ४७ ४५ ८.

Loading...

Page Navigation
1 ... 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412