Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1384
________________ रघुवंशश्लोकानाम् सर्गे श्लोकः सर्गे श्लोकः अवैमि चैनामनघेति १४ ४० आदिष्टवर्मा मुनिभिः १५ १० अशून्यतीरां मुनिसंनि १४ ७६ आधारबन्धप्रमुखैः अंशे हिरण्याक्षरिपोः स १८ २५ आधूय शाखाः कुसुम अंसलम्बिकुटजार्जुन १९ आधोरणानां गजसं असकृदेकरथेन त ९ आनन्दजः शोकजमश्रु १४ असङ्गमद्रिष्वपि सार ३ ६३ आपादपद्मप्रणताः असजनेन काकुत्स्थः प्र १२ ४६ आपिञ्जरा बद्धरजः असमाप्तविधिर्यतो आपीनभारोद्वहन असह्यपीडं भगवन्न आमुक्ताभरणः स्रग्वी १७ २५ असह्यविक्रमः सद्य असौ कुमारस्तमजोऽनु आयोधने कृष्णगति स असौ पुरस्कृत्य गुरुं १३ ६६ आराध्य विश्वेश्वरमीश्व १८ असो महाकालनिकेत आरूढमद्रीनुदधीन्वि ६ ३४ असौ महेन्द्रद्विपदान आलोकमार्ग सहसा १३ २० आवज्य शाखाः सदयं १६ १९ असौ महेन्द्राद्रिसमान आवर्तशोभा नतंनाभि असौ शरण्यः शरणोन्मु ६ २१ । अस्त्रं हरादाप्तवता आवृण्वतो लोचनमार्ग ६ आशास्यमन्यत्पुनरु अस्य प्रमाणेषु समग्र अस्याङ्कलक्ष्मी व दीर्घ ६ आश्वास्य रामावरजः स १४ अहमेव मतो महीप आससाद मिथिलां स ११ अहीनगुर्नाम स गां सम १८ आससाद मुनिरात्मन ११ आ आसां जलस्फालनतत्प १६ आकारसदृशप्रज्ञः १ आसारसिक्तक्षितिबाष्प १३ २९ आकीर्णमृषिपत्नीना १ ५. आसीद्वरः कण्ट कितप्र. ७ २२ माकुञ्चिताप्राङ्गुलिना ततो ६ १५ आस्फालितं यत्प्रमदाक १६ आततज्यमकरोत्स __११ ४५ आखादवद्भिः कवलैः २ आतपात्ययसंक्षिप्त १ ५२ भातशस्त्रस्तदध्यास्य १५ ४६ | इक्षुच्छायनिषादिन्यः ४ २० भादिदेशाथ शत्रुघ्नं १५ ६ । इक्ष्वाकुवंशगुरवे १३ nnin k .. ८२ ४२

Loading...

Page Navigation
1 ... 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412