Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1400
________________ . . . रघुवंशश्लोकानाम् सर्गे श्लोकः सर्गे श्लोकः बाढमेष दिवसेषु १९ ५२ | भूयस्तपोव्ययो मा भूद्वा १५ ३७ बाणभिन्न हृदया निये ११ १९ भूर्जेषु मर्मरीभूताः बालार्कप्रतिमेवाप्सु १२ १०० | भोगिभोगासनासीनं १० ७ बाहुप्रतिष्टम्भविय | भोगिवेष्टनमार्गेषु बाहुभिर्विटपाकार १० ११ भ्रमरैः कुसुमानुसार बिभ्रतोऽत्रमचलेऽप्यकु ११ ७४ | भूमेदमात्रेण पदान्म १३ ३६ विभ्रत्या कौस्तुभन्यासं १० ६२ ब्राह्म मुहूर्ते किल तस्य मखांशभाजो प्रथमो ३ मणौ महानील इति प्रभा १८ भक्तिः प्रतीक्ष्येषु कुलो मतगशापादवलेप भल्या गुरौ मय्यनुक मत्तेभरदनोत्कीर्ण भगवन्परवानयं जनः मत्पर दुर्लभं मत्वा मन्यमानमतिमात्रक मत्स्यध्वजा वायुवशाद्वि भयोत्सृष्टविभूषाणां मदिराक्षि मदाननार्षि भरतस्तत्र गन्धर्वान्यु १५ मदोदप्राः ककुमन्तः भर्तापि तावत्क्रयकैशि मनसापि न विप्रियं मया ८ भर्तुः प्रणाशादथ शोच | मनुप्रभृतिभिर्मान्य भळापवर्जितैस्तेषां | मनुष्यवाह्यं चतुरन भवति विरलभक्ति | मनोभिरामाः शृण्वन्तो भवानपीदं परवा मनोजगन्धं सहकार भव्यमुख्याः समारम्भाः १७ ५३ | मन्त्रः प्रतिदिनं तस्य । भस्मसात्कृतवतः पितृ मन्दः कवियशःप्रार्थी भास्करच दिशमध्युवा मन्दोत्कण्ठाः कृतास्तेन भीमकान्तैनूपगुणः १ १६ मयि तस्य सुवृत्त वर्त ८ ७७ भुजमूोरुबाहुल्यादे १२ मरणं प्रकृतिः शरीरिणां भुवं कोष्णेन कुण्डोधी १ ८४ | मरुतां पश्यतां तस्य १४ १०१ भूतानुकम्पा तव २ ४८ मरुत्प्रयुकाध मरुत्स २ १० भूयस्ततो रघुपतिर्वि १३ ७६ / मरुपृष्ठान्युदम्मासि * . . ४. ६८ . . . . . . . २२ १४ ११ . . . ११ 'पा

Loading...

Page Navigation
1 ... 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412