Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1389
________________ सर्गे श्लोकः गौरवाचदपि जातु प्रथितमौलिरसौ वन प्रामेष्वात्मविसृष्टेषु १३ ६१ ३ ५६ ६ १७ १४ १० घ्राणकान्तमधुगन्ध अनुक्रमणिका सर्गे श्लोकः । जयश्रियः संवननं जलानि वा तीरनिखात | जहार चान्येन मयूर जातः कुले तस्य किलोरु | जात्यस्तेनाभिजातेन जाने विसृष्टां प्रणिधान जाने वो रक्षसाकान्ता १६ । ३ जालान्तरप्रेषितदृष्टि १० २२ जिगमिषुर्धनदाध्युषि १७ जुगूह तस्याः पथि ९ जुगोपात्मानमत्र ९ १३ जेतारं लोकपालानां ज्ञाने मौनं क्षमा शक्ती १९ १५ ज्याघातरेखे सुभुजो १२ ज्यानिनादमथ गृहती ज्याबन्धनिष्पन्दभुजेन १९ २७ ज्येष्ठाभिगमनात्पूर्व ते ४४९ १४ १ चकम्पे तीर्णलौहिये चतुर्भुजांशप्रभवः स चतुर्वर्गफलं ज्ञानं चन्दनेनाङ्गरागं च मृग चमरान्परितः प्रवर्ति चरणयोर्नखरागस चरतः किल दुश्वर चारुनृत्यविगमे च चित्रकूटवनस्थं च कथि चित्रद्विपाः पद्मवनाव चुम्बने विपरिवर्तिता चूर्णबभ्रु लुलितस्रगा २१ १२ २ ८ ११ १५ १ ८ १९ छायामण्डललक्ष्येण छायाविनीताध्वपरिश्र जगाद चैनामयमङ्ग जगृहुस्तस्य चित्तज्ञाः जनपदे न गदः पद जनस्य तस्मिन्समये वि जनस्य साकेतनिवा जनाय शुद्धान्तचरा जनास्तदालोकपथात्प्र तं रागबन्धिष्ववितृप्तमे १८ १३ ४६ तं राजवीथ्यामधिहस्ति १८ तं वाहनादवनतोत्त ६ तं विनिष्पिध्य काकुत्स्थौ १२ १५ ९९ | तं विस्मितं धेनुरुवाच २ ६२ तं वेधा विदधे नूनं १ १६ | तं शरैः प्रतिजग्राह खर १२ ४७ ५ ३१ / तं श्लाघ्यसंबन्धमसौ। ५ ४० ३ १६ | तं सन्तः श्रोतुमर्हन्ति १ १५ ७८ | तं कर्णभूषणनिपी

Loading...

Page Navigation
1 ... 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412