Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1396
________________ : mona .:. ** रघुवंशश्लोकानाम् सर्गे श्लोकः । सर्गे श्लोकः | न मृगयाभिरतिर्म दु धनु तोऽप्यस्य दयाई |न मेहिया शंसति कि धरायां तस्य संरम्भ | नमो विश्वसृजे पूर्व धर्मलोपभयाद्राज्ञी १ नयगुणोपचितामिव धातार तपसा प्रीतं १० नयविद्भिर्नवे राज्ञि धारावनोद्गारिदरीमु नरेन्द्रमूलायतनाद धियः समप्रैः स गुणैरु ३ नवपल्लवसंस्तरेऽपि धूमधूम्रो वसागन्धी १५ १६ नवेन्दुना तन्नभसोपमे धूमादमेः शिखाः पश्चादु १७ ३४ न संयतस्तस्य बभूव धृतिरस्तमिता रतिश्यु ८ ६६ | नातिपर्याप्तमालक्ष्य म ध्रुवमस्मि शठः शुचिस्मिते ८ ४९ नाभिप्ररूढाम्बुरुहास ध्वजपटं मदनस्य धनु ९ ४५ नाम राम इति तुल्यम ११ ६८ नाम वल्लभजनस्य ते १९ २४ न किलानुययुस्तस्य | नाम्भसां कमलशोभिनां ११ १२ न कृपणा प्रभवत्यपि निगृह्य शोकं खयमेव न केवलं गच्छति तस्य १८ ४९ निग्रहात्वसुराप्तानां व १२ न खरो न च भूयसा निचित्य चानन्यनिवृत्ति १४ न चावदद्भर्तुरवर्ण नितम्वगुर्वी गुरुणा न चोपलेमे पूर्वेषा निद्रावशेन भवता न तस्य मण्डले राज्ञो निधानगर्भामिव सा नदत्सु तूर्येष्वविभाव्य ७ नियुज्य तं होमतुरंग नदद्भिः स्निग्धगम्भीरं १७ निर्घातोप्रैः कुञ्जलीनाजि ९ ६४ न धर्ममर्थकामाभ्यां ब १७ निर्दिष्टां कुलपतिना स १ ९५ म नवः प्रभुरा फलोदया ८ निर्दोषमभवत्सर्व १. ७२ न पृथग्जनवच्छुचो व ८ निर्बन्धपृष्ठः स जगाद १४ ३२ न प्रसेहे स रुद्धार्क ४ निर्बन्धसंजात रुषा ५ २१ न प्रहर्तुमलमस्मि निर्द ११ ८४ | निर्ययावथ पौलस्त्यः पु १२ ८३ नभश्वरैर्गीतयशाः स ले १८ ६ निवर्त्यते यैर्नियमा ، که سه س

Loading...

Page Navigation
1 ... 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412