Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1343
________________ एकोनविंशः सर्गः ४६९ इति आसवः, मुखस्य = आननस्य आसवः = मद्यमि ते मुखासत्रस्तं मुखासवं = मुखनिर्गतं मयम् अपिबत् = पीतवान् । समासः-अतिरेकेण सहितः सातिरेकः, सातिरेकश्चासौ मदः सातिरेकमदः, तस्य कारणमिति सातिरेकमदकारणम् तत् । मुखस्य आसवस्तं मुखासवम् । बकुलेन तुल्यं दोहदमस्य स बकुलतुल्यदोहदः। हिन्दी-उन सुन्दरियों ने एकान्त में, खूब कामोद्दीपक ( मदकारी ) तथा अग्निवर्ण की दी हुई मुख की जूठी शराब की प्रेमपूर्वक चाह की थी। अर्थात् बड़े प्रेम से पी थी। तथा मौलसरी के वृक्ष के समान अभिलाषा वाला अग्निवर्ण भी उन सुन्दरियों से दी हुई उनके मुख की जूठी मदिरा को पीता था ॥ १२ ॥ अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे। वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना ॥ १३ ॥ अङ्कपरिवर्तनोचिते उत्सङ्गविहाराहें उभे तस्याग्निवर्णस्याङ्कमशून्यतां पूर्णतां निन्यतुः । के उमे। हृदयंगमस्वना मनोहरध्वनिवल्लकी वीणा च । वल्गुवाङमधुरभाषिणी वामलोचना कामिन्यपि च । हृदयं गच्छतीति हृदयंगमः। खप्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः । अङ्काधिरोपितयोर्वीणावामाक्ष्योर्वाद्यगीताभ्यामरंस्तेत्यर्थः ।। अन्वयः-अङ्कपरिवर्तनोचिते उमे तस्य अङ्कम् अशून्यतां निन्यतुः 'के उमे' हृदयंगमस्वना वल्लकी च वल्गुवाग वामलोचना अपि च । व्याख्या अंके = क्रोडे = उत्संगे परिवर्तनं = विहरणम् उपवेशनमित्यर्थः इति अंकपरिवर्तनं तत्र उचिते-योग्ये इति अंकपरिर्तनोचिते उमे = द्वे तस्य = अग्निवर्णस्य अंकम् = उत्संगम् न शून्यमिति अशून्यं तस्य भावः अशून्यता ताम् अशून्यताम् = पूर्णतां निन्यतुः- निन्यावेचक्रतुरित्यर्थः के उमे इत्याह हृदयं = चित्तं गच्छति =प्रविशतीति हृदयंगमः, हृदयंगमः = मनोहारी स्वनः = ध्वनिर्यस्याः सा हृदयंगमस्वना वल्लते इति वल्लकी= वीणा च वल्गुः = मधुरा वाक् = वाणो यस्याः सा वल्गुवाक् = मधुरभाषिणी वामे=सुन्दरे लोचने = नेत्रे यस्याः सा वामलोचना= सुनयनी मृगाक्षीत्यर्थः । सुन्दरी अपि च । जघनदेशोपनिवेशितया वीणया कामिन्या च वाद्यसंगीताभ्यामरमतेत्यर्थः। ___ समासः-अंके परिवर्तनमिति अंकपरिवर्तनम्, तत्र उचिते अंकपरिवर्तनोचिते । न शून्यता अशून्यता ताम् अशून्यताम् । हृदयंगमः स्वनः यस्याः सा हृदयंगमस्वना। वल्गु वाक् यस्याः सा वल्गुवाक् । वामे लोचने यस्याः सा वामलोचना। हिन्दी-गोद में बैठने के योग्य उन दोनों ने राजा अग्निवर्ण की गोद सदा भरी रखी। अर्थात् ये दोनों उसके अगल बगल में सदा रहती थीं। हृदय को छूने वाले स्वर वाली वीणा ( मधुर स्वर वाली ) और मधुरभाषिणी, सुन्दर नेत्रवाली कामिनी। अर्थात् ये दो ही उसे सदा घेरे रहती थीं ॥ १३ ॥

Loading...

Page Navigation
1 ... 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412