Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1378
________________ व्याख्यातुः परिचयः मण्डले मयराष्ट्राख्ये वर्तमाने तु 'मेरठे'। 'वारणावत' सान्निध्ये 'दाहा' ग्राम: पुरातनः ॥१॥ तत्र द्विजकुलतिलकः सीतारामः स वत्सवंशमणिः । तत्तनयो विदितनयो नाम्ना श्रीशिवसहाय इति ॥२॥ वेदादिशास्त्रवेदी समजनि जनवृन्दमाननीयगुणः । तस्मादुदितः कुशल: शंकरदत्तः सतां मान्यः ॥३॥ तत्पुत्रः शास्त्ररुचि र्धारादत्ताऽभिधो विदितः । श्रीबालबोधमिश्रात् काशीनाथाच्च लब्धविद्योऽभूत् ॥४॥ साहित्यवेदान्तकृतप्रयत्नः काश्यामथाचार्यपदांकितः सन् । अध्यापने सस्पृहमानसोऽयं वृत्यर्थमन्वेषणतत्परोऽभूत् ॥५॥ गिरिजापतिगतचित्तः परोपकृतिसक्तमानसो नित्यम् । प्रथितभिवानीजन्मा तुहिनगिरौ 'कुर्सियाङ्गे' बद्धरुचिः ॥६॥ गोयनकावंशाम्बुधिचन्द्रः श्रीलालनामविख्यातः । तत्पत्नी धर्मपरा प्रथिता सरवत्यभिख्यया लोके ॥७॥ पुत्रस्तयोश्च जातो भक्तः शास्त्रेषु कृष्णगोपालः । तेषामनुरोधवशात्काश्यां विद्यालये चिरं विमले ॥८॥ स्थिरकर्मात्र तदीये धारादत्तो वसामि शास्त्रपरः । छात्रोपकारहेतोरध्ययनाध्यापनादिकं तन्वम् ॥९॥ विश्वनाथसहितः पुत्रोऽन्यश्वाश्विनीपदभाक् । कृष्णाम सुते व तेषामुपलालनं रचयन् ॥१०॥ श्रीकालिदासविरचितरघुवंशाख्यप्रसिद्धकाव्यस्य । व्याख्यामरचयमेतां तया प्रसन्नोऽस्तु शैलजाकान्तः ॥११॥

Loading...

Page Navigation
1 ... 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412