Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1373
________________ एकोनविंशः सर्गः चन्द्र वाला आकाश हो। और जैसा कि मात्र कीचड़ जिसमें रह गया है ऐसा ग्रीष्मऋतु का छोटा सा तालाब हो । तथा जरासी ( हल्की सी ) लौ वाला दीपक हो ॥५१॥ बाढमेष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने । इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजा ॥ ५२ ॥ बाढं सत्यमेष पार्थिवो दिवसेषु पुत्रजन्मने पुत्रोदयार्थ कर्म जपादिकं साधयति । इत्येवमदर्शितरुजो निगूहितरोगाः सन्तोऽस्य राज्ञो मन्त्रिणोऽवशकिनीर्व्यसनशङ्किनीः प्रजाः शश्वदूचुः ॥ अन्वयः–बाढम् एषः पार्थिवः दिवसेषु पुत्रजन्मने कर्म साधयति, इति अदर्शितरुजः सन्तः अस्य मंत्रिणः अघशंकिनीः प्रजाः शश्वत् ऊचुः । ___ व्याख्या-उह्यतेस्म इति बाढं = दृढं-सत्यमित्यर्थः एषः = अयं पार्थिवः राजाग्निवर्णः दिवसेषु = एषु दिनेषु पुन्नाम्नो नरकात् त्रायते यस्मात् ततः पुत्रः, पुत्रस्य = सुतस्य जन्म = उत्पत्तिरिति पुत्रजन्म तस्मै पुत्रजन्मने-पुत्रोत्पादनार्थ कर्म =अनुष्ठानं = जपादिकं साधयति = सन्तः अस्य = राज्ञः करोति, इति = एवं प्रकारेण अदर्शिता= अप्रकटिता रुक् रोगः = महाव्याधिः यैस्ते अदर्शितरुजः मंत्रिणः = सचिवाः, अङ्घते = गच्छति दानादिना यत् तत् । अध्यते वा अवम् अघ = पापं क्षयरोगमित्यर्थः शंकन्ते तच्छीलाः, इति अधशंकिन्यस्ताः अपशंकिनीः प्रजाः=जनान् शश्वत् = अभीक्ष्णं = वारं वारम् ऊचुः = कथयन्ति स्म । समास-पुत्रस्य जन्म पुत्रजन्म तस्मै पुत्रजन्मने । अदर्शिता रुग् यैस्ते अदर्शितरुजः । अघं शङ्कन्ते इति अधशंकिन्यस्ताः अघशंकिनीः । __हिन्दी-यह सत्य है कि आजकल राजा अग्निवर्ण पुत्र की उत्पत्ति की इच्छा से अनुष्ठान जपादि कर रहा है। (इसलिये दुबला हो गया है)। यह कह कर रोग को न प्रकट कर मन्त्री लोग राजा के भयंकर रोग की आशंका करने वाली प्रजा को बार बार समझाते थे ॥ ५२ ॥ स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥ ५३ ॥ ___ स त्वग्निवर्णोऽनेकवनितासखः सन्नपि । पावनी पित्रर्णमोचनी संततिमनवलोक्य । पुत्रमनवाप्येत्यर्थः । वैद्ययनपरिभाविनं गदं रोगम् । प्रदीपो वायुमिव । नात्यगान्नातिचक्राम । ममारेत्यर्थः । अन्वयः-सः तु अनेकवनितासखः सन् अपि पावनी सन्ततिम् अनवलोक्य, वैद्ययनपरिभाविनं गदं प्रदीपः वायुम् इव न अत्यगात् । व्याख्या-सः= अग्निवर्णस्तु अनेकाः =भूयस्यश्च ताः वनिताः = स्त्रियः इति अनेकवनितास्तासां सखा = मित्रमिति अनेकवनितासखः = बहुपत्नीकः सन्नपि पाव्यतेऽनया पावनी तां पावनी =पित्रर्णमोचनीं सन्तति = पुत्रम् अनवलोक्य = अनवाप्य वैद्यानां = चिकित्सकानां यत्नं = प्रयासं, परिभवति = तिरस्करोतीति वैद्ययनपरिभावी तं वैद्ययनपरिभाविनं गदं =क्षयरोगं प्रदीपः = दीपकः वायु =वातम् इव = यथा न = नहि अत्यगात् = अतिचक्राम। मृतः इत्यर्थः ।

Loading...

Page Navigation
1 ... 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412