Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 148
________________ द्वितीयोऽङ्कः ] अन्यच्च शबर: स्फूर्जत्तूर्यनिनादनृत्यदखिलस्फाराङ्गवाराङ्गनावर्गस्वर्गमहेभकुम्भयुगलापीनस्तनास्फालनैः । त्रुट्यन्मौक्तिकमालिकामलगलन्मुक्ताकदम्बोज्ज्वलां धत्तेऽम्भोधितटोपमानघटनामेतद्गृहप्राङ्गणम् ॥७॥ ताम्बूलरागरुचिरस्फुरदोष्ठबिम्बां (घ) कालेयकस्तबकपूर्णललाटपट्टाः । कौसुम्भवस्त्ररुचिरं जितदिग्विभागा वनिता: - (क) किं ति ? | गायन्ति जात्यवनिताः कलमङ्गलानि ॥८॥ (क) एसे समये, तदो एदाणं मज्झे गच्छिय अहं नच्चेमि । तए उण सचिंतिदमणुट्ठिदव्वं । ( इति तन्मध्ये प्रविश्य साक्षेपं नृत्यद्वनिताः प्रति) भोदीओ अवक्कमध | शबर: (ख) हगे नच्चिस्सामो । रत्नाङ्गदः- (विलोक्य) अरे ! कस्त्वम् ? | शबर:- (ग) अन्नदेसुप्पन्नबंभनकपुत्ते हगे देवउललायसहावीवाहाइसु नच्चेमो | तदो एदं तुम्ह मोहलयं ( ? ) सुणिय समागदे नच्चितुं । रत्नाङ्गदः- नाद्याप्यवसरस्तावकीननृत्यस्य । ज्ञातमेव सर्वं त्वद्रूपदर्शनेन । (घ) एदाओ इत्थिकाओ नच्चन्ति । किं हगे न नच्चिस्सामो (क) एष समय:, तत एतासां मध्ये गत्वाऽहं नृत्यामि । त्वया पुनः स्वचिन्तितमनुष्ठातव्यम् । भवत्योऽपक्रामत | शबर: (क) किमिति ? (ख) वयं नर्तिष्यामः । (ग) [ 777 Jain Education International अन्यदेशोत्पन्नब्राह्मणकपुत्रा वयं देवकुलराजसभाविवाहादिषु नृत्यामः । तत एतद्युष्माकं मोहनकं (?) (मौखर्य ? ) श्रुत्वा समागता नर्तितुम् । एताः स्त्रियो नृत्यन्ति । किं वयं न नर्तिष्याम एतासां मध्ये रूपलावण्यसंपन्ना: ? 1 अथवा ज्ञातम्, त्वमेतासां स्त्रीणां चक्रकविपुलस्तनतलैः प्रतिबद्धो न गुणेषु पक्षपातं वहसि । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206