Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy
View full book text
________________
१३६]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः बाह्योद्यानमहीषु दैशिकमहाशालास्वथो देवताप्रासादेषु कथाप्रथास्वपि तथा वेश्याङ्गनावेश्मसु । ताम्बूलापणजाङ्गलापणफलद्यूतप्रसन्नापण
प्रेक्षास्थानचतुष्पथेषु सततं संवीक्षितस्तस्करः ॥१॥ कपिञ्जल:- लब्धो न वा ? । वञ्जुलः- न लब्धः । कपिञ्जल:- तर्हि विषममापतितमभयस्य । यत:
दुरास्कन्दः परास्कन्दी राजाज्ञाऽतिबलीयसी ।
लोकोऽप्यस्तोकशोकस्तन्न जाने किं भविष्यति ? ॥२॥ वञ्जल:- सखे ! अस्त्येतत्परं प्रत्युत्पन्नमतेर्महामात्यस्य न किमप्यगोचरम् ।
अपास्य यः स्वशेमुष्या सत्रा सुत्राममंत्रिणा । विश्वोपायनिधेस्तस्य कियद्दस्युपशुग्रहः ?॥३॥ तनिश्चितं तत्किमपि कापटिकं कर्माचरयिष्यति । यस्मिन् वर्यो गज इव स्वयमेवापतिष्यति सः । भवतु तावत्, कथय सांप्रतं
देवः वास्ते ? | कपिञ्जल:- मनोरमोद्याने श्रीमन्महावीरव्याख्यामृतमाकर्णयन्नास्ते । वञ्जुल:- व्रज त्वं तर्हि मनोरमोद्यानम् । अहमपि अमात्येन पुराध्यक्षकीनाशरक्षणायादिष्टोऽस्मि ।
(इत्युभावपि निष्क्रान्तौ ।)
॥ विष्कम्भकः ॥
(ततः प्रविशति रौहिणेयः ।) रौहिणेयः
पणीकृत्य निजप्राणान् ये न कुर्युः स्वचिन्तितम् । निस्सारैरतितुच्छेस्तैः पुरुषैः किं तुषैरिव ? ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/be90b1652efd2a2d31648c35e63a6d1db4f42a1f29b5ab4bc231c3584ec821d3.jpg)
Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206