Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 202
________________ षष्ठोऽङ्क] [१६५ रौहिणेयः- ततस्त्वरागमनाद्भग्नोंऽहितले कण्टकः । येन न शक्नोमि क्रमात्कममपि गन्तुम् । राजा- (सकौतुकं) अहो ! अनिर्वचनीयः कोऽपि कथारसः । ततस्ततः?। रौहिणेयः- ततः कण्टकाकर्षणायाकृष्टाङ्गुलिना श्रुतो भगवानमरस्वरूपं व्यावर्णयन् यथा मया। ("निःस्वेदाङ्गाः श्रमविरहिताः" (अङ्क ४, श्लो. ९) इति पूर्वोक्तं देवस्वरूपं कथयति ।) अभय:- अहो ! यदि भवताकर्णितं जैनं वचः ततः किमायातमत्र ? | रौहिणेयः- (सोत्साह) अमात्य ! इदमायातमत्र, दृष्ट्वा त्वन्मतिसंभवैककपटस्वर्गीकसां तीर्थकव्याख्यानाद्विपरीतमहिनयने न्यासादिकं चेष्टितम् । ज्ञातं विश्वमदस्तव.....[च्छल कृतं कूटं यथायं नहि स्वर्गः स्वर्गवधूवृता न च सुरा एते न चाहं सुरः ॥३२॥ तत्त्वत्प्रेषितदण्डधारिपुरुषापृष्टेन सर्वं मया प्रत्युत्पन्नधियाऽखिलं स्वचरितं संकल्पितं जल्पितम् । पृथ्वीपालकरालकौणपपतरात्मा च संरक्षितस्तत्सर्वं जिनवर्धमानवचनांशस्यैकविस्फूर्जितम् ॥३३॥ (युग्मम्) अन्यच्च इयत्कालं कूटस्वपितृवचनग्रस्तमनसा __मयाऽपास्तं जैनं वचनमनिशं चौर्यरतिना । हहापास्याभ्राणि प्रवररसपूर्णानि तदहो ! कृता काकेनेव प्रकटकटुनिम्बे रसिकता ॥३४।। किञ्च- चौर्यनिष्ठापटिष्ठस्य धिगादेशं पितुर्मम । वञ्चितोऽस्मि चिरं येन भगवद्वचनामृतात् ॥३५॥ अभयः- (सानन्दं) Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 200 201 202 203 204 205 206