Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 174
________________ चतुर्थोऽङ्कः ] किञ्च चातुर्यं यदि चौर्यकर्मणि यदि स्वस्याद्भुतं साहसं जङ्घालत्वमनर्गलं यदि यदि द्रव्याभिकाङ्क्षा परम् । यद्युच्चैर्जनवञ्चनाचतुरता यद्युल्बणो विक्रमस्तत्किञ्चित्क्रियते यतो भुवि भवेद्धृद्धिः प्रसिद्धिश्च सा ॥५॥ किं तैर्निस्वजनैर्धनैरपि मुहुर्त्रीडाकरैर्लुण्टितैर्येभ्यो न प्रचुराः श्रियो न गणना वीरेषु कीर्तिर्न च । यद्येकस्य चिरादपि क्षितिपते रामां रमां वा हरे चौर्यावार्यमहामलिम्लुचचमूचक्रे तदास्म्यग्रणीः ॥६॥ किन्तु दुस्संचाराणि राजद्वाराणि । यतः सर्वतोऽप्यतिविकटकङ्कटसंटङ्कितपटिष्ठभटसङ्कटेषु न शक्यते प्रवेशः कर्तुम् । नृपतिस्त्वतीवोग्रदण्डप्रचण्डः । यदि कथमपि मामवाप्नोति तन्निश्चितं प्राणितेनापि न जहाति तत्किमनेन प्रचण्डाहितुण्डकण्डूयनकल्पेन नरेन्द्रद्रव्यापहारेण ?, य ग्रहभयं प्राकारमुल्लङ्घय च द्वारारक्षकजागरूकपुरुषान् जित्वा स्वगत्या क्षणात् । नाद्यास्माद्यदि भूपतेर्भुवनतः प्राज्यं हिरण्यं हरे तन्मे लोहखुरः पिता परमतः स्वर्गस्थितो लज्जते ॥७॥ भवतु तावत्, पुरो गच्छामि (इति परिक्रामति । नेपथ्याभिमुखमवलोक्य सविस्मयं ) ................................................... [ १3७ किमेष स्वर्गाणां सहजसुभगो वैभवभरः ? किमु ध्वान्तारातेः स्फुरदुरुमहः पिण्डितमद: ? । किमु प्राप्ता सेयं भुवि शिवसुखस्यैव कमला ? किमेतन्महृष्टेः शुचि रुचि चिरं गोचरमगात् ? ॥८ ॥ (पुनः सम्यगवलोक्य) कथमदः श्रीवर्धमानस्वामिनः समवसरणम् ? ( क्षणं स्मरणमभिनीय) अहो ! अस्य वाक्यमाकर्णयन्निवारितोऽस्मि स्वपित्रा । अयं सकलसुरासुरमनुजसंकुलायां परिषदि सद्धर्ममाचक्षाण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206