________________
द्वितीयोऽङ्कः ]
अन्यच्च
शबर:
स्फूर्जत्तूर्यनिनादनृत्यदखिलस्फाराङ्गवाराङ्गनावर्गस्वर्गमहेभकुम्भयुगलापीनस्तनास्फालनैः । त्रुट्यन्मौक्तिकमालिकामलगलन्मुक्ताकदम्बोज्ज्वलां धत्तेऽम्भोधितटोपमानघटनामेतद्गृहप्राङ्गणम् ॥७॥
ताम्बूलरागरुचिरस्फुरदोष्ठबिम्बां
(घ)
कालेयकस्तबकपूर्णललाटपट्टाः ।
कौसुम्भवस्त्ररुचिरं जितदिग्विभागा
वनिता: - (क) किं ति ? |
गायन्ति जात्यवनिताः कलमङ्गलानि ॥८॥
(क) एसे समये, तदो एदाणं मज्झे गच्छिय अहं नच्चेमि । तए उण सचिंतिदमणुट्ठिदव्वं । ( इति तन्मध्ये प्रविश्य साक्षेपं नृत्यद्वनिताः प्रति) भोदीओ अवक्कमध |
शबर:
(ख) हगे नच्चिस्सामो ।
रत्नाङ्गदः- (विलोक्य) अरे ! कस्त्वम् ? |
शबर:- (ग) अन्नदेसुप्पन्नबंभनकपुत्ते हगे देवउललायसहावीवाहाइसु नच्चेमो | तदो एदं तुम्ह मोहलयं ( ? ) सुणिय समागदे नच्चितुं । रत्नाङ्गदः- नाद्याप्यवसरस्तावकीननृत्यस्य । ज्ञातमेव सर्वं त्वद्रूपदर्शनेन । (घ) एदाओ इत्थिकाओ नच्चन्ति । किं हगे न नच्चिस्सामो (क) एष समय:, तत एतासां मध्ये गत्वाऽहं नृत्यामि । त्वया पुनः स्वचिन्तितमनुष्ठातव्यम् । भवत्योऽपक्रामत |
शबर:
(क) किमिति ? (ख) वयं नर्तिष्यामः ।
(ग)
[ 777
Jain Education International
अन्यदेशोत्पन्नब्राह्मणकपुत्रा वयं देवकुलराजसभाविवाहादिषु नृत्यामः । तत एतद्युष्माकं मोहनकं (?) (मौखर्य ? ) श्रुत्वा समागता नर्तितुम् । एताः स्त्रियो नृत्यन्ति । किं वयं न नर्तिष्याम एतासां मध्ये रूपलावण्यसंपन्ना: ? 1 अथवा ज्ञातम्, त्वमेतासां स्त्रीणां चक्रकविपुलस्तनतलैः प्रतिबद्धो न गुणेषु पक्षपातं वहसि ।
For Private & Personal Use Only
www.jainelibrary.org