SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः ] अन्यच्च शबर: स्फूर्जत्तूर्यनिनादनृत्यदखिलस्फाराङ्गवाराङ्गनावर्गस्वर्गमहेभकुम्भयुगलापीनस्तनास्फालनैः । त्रुट्यन्मौक्तिकमालिकामलगलन्मुक्ताकदम्बोज्ज्वलां धत्तेऽम्भोधितटोपमानघटनामेतद्गृहप्राङ्गणम् ॥७॥ ताम्बूलरागरुचिरस्फुरदोष्ठबिम्बां (घ) कालेयकस्तबकपूर्णललाटपट्टाः । कौसुम्भवस्त्ररुचिरं जितदिग्विभागा वनिता: - (क) किं ति ? | गायन्ति जात्यवनिताः कलमङ्गलानि ॥८॥ (क) एसे समये, तदो एदाणं मज्झे गच्छिय अहं नच्चेमि । तए उण सचिंतिदमणुट्ठिदव्वं । ( इति तन्मध्ये प्रविश्य साक्षेपं नृत्यद्वनिताः प्रति) भोदीओ अवक्कमध | शबर: (ख) हगे नच्चिस्सामो । रत्नाङ्गदः- (विलोक्य) अरे ! कस्त्वम् ? | शबर:- (ग) अन्नदेसुप्पन्नबंभनकपुत्ते हगे देवउललायसहावीवाहाइसु नच्चेमो | तदो एदं तुम्ह मोहलयं ( ? ) सुणिय समागदे नच्चितुं । रत्नाङ्गदः- नाद्याप्यवसरस्तावकीननृत्यस्य । ज्ञातमेव सर्वं त्वद्रूपदर्शनेन । (घ) एदाओ इत्थिकाओ नच्चन्ति । किं हगे न नच्चिस्सामो (क) एष समय:, तत एतासां मध्ये गत्वाऽहं नृत्यामि । त्वया पुनः स्वचिन्तितमनुष्ठातव्यम् । भवत्योऽपक्रामत | शबर: (क) किमिति ? (ख) वयं नर्तिष्यामः । (ग) [ 777 Jain Education International अन्यदेशोत्पन्नब्राह्मणकपुत्रा वयं देवकुलराजसभाविवाहादिषु नृत्यामः । तत एतद्युष्माकं मोहनकं (?) (मौखर्य ? ) श्रुत्वा समागता नर्तितुम् । एताः स्त्रियो नृत्यन्ति । किं वयं न नर्तिष्याम एतासां मध्ये रूपलावण्यसंपन्ना: ? 1 अथवा ज्ञातम्, त्वमेतासां स्त्रीणां चक्रकविपुलस्तनतलैः प्रतिबद्धो न गुणेषु पक्षपातं वहसि । For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy