Book Title: Prabuddha Rauhineyam
Author(s): Rambhadramuni, Shilchandrasuri
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 149
________________ ११२] श्रेष्ठी शबर: [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः दाणं मज्झे रूवलावण्णसंपन्ने ? | अहवा नायं, तुमं एदाणं इत्थिगाणं चक्कलविउलथणयलेहि पलिबद्धे न गुणेसु पक्खवायं वहसि । मनोरमा (रत्नाङ्गदः सवैलक्षं तूष्णीमास्ते ।) रत्नाङ्गद ! नृत्यत्वसावपि वराकोऽस्मिन्नुत्सवे । यतःगाथकनर्तकनटविटभण्डकलावेदवाद्यचतुराणाम् । अर्थः कथमभविष्यल्लोके यद्युत्सवा न स्युः ॥९॥ 1 (सहर्षमिव) (क) जयदु जयदु समग्गनेगमवग्गचूलामणी सुभद्दसेट्ठी । अहो ! सामिणो सयलकलाकलावकोसल्लं । सामि ! दा महापसादो किदो । जिदं जिदमम्हेहिं । ( इति कटीतटं वादयन्नृत्यति ।) रत्नाङ्गदः- (सकौतुकं सोपहासं च) ( सर्वे हसन्ति ।) कर्णौ सर्पफणोपमौ पिठरिकाधः पीतवर्णा तनुर्नक्रं वक्रमुदग्रदन्मुखमतिस्थूलं त्रिकोणं शिरः । मार्जाराक्षिसदृक्षमक्षियुगलं द्वित्राश्च कूर्चे कचा भालं कालकरीरकर्परनिभं रूपं तदस्याद्भुतम् ॥१०॥ (ख) वत्स रयणंगय ! अहं गिहे गन्तूण सव्वे पउणेमि । तुभेहि पुण गिहप्पवेसमुहुत्तं सिग्धं साधिदव्वं । (इत्यभिधाय निष्क्रान्ता ।) (रत्नाङ्गदो विमृश्य पुरुषस्य कर्णे एवमेव ।) एष शीघ्रमागच्छामि । (इत्यभिधाय निष्क्रान्तः ।) पुरुषः (क) जयतु जयतु समग्रनैगमवर्गचूडामणिः सुभद्रश्रेष्ठी । अहो ! स्वामिनः सकलकलाकलापकौशलम् । स्वामिन् ! तावन्महाप्रसादः कृतः । जितं जितमस्माभिः । (ख) वत्स रत्नाङ्गद ! अहं गृहे गत्वा सर्वान् प्रगुणयामि । युष्माभिः पुनर्गृहप्रवेशमुहूर्तं शीघ्रं साधयितव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206