________________
१०६] सयम्भुकिउ पउमचरिउ
[क० ११,५-९, १२, १-११ णाणाविह-फल-रस-तिम्मणहिँ करवन्द-करीरेंहिँ सालणहिँ ॥५ इय विविह-भक्ख भुञ्जन्ताहुँ वण-वासें तिहि मि अच्छन्ताहुँ ॥ ६ मुणि गुत्त-सुगुत्त ताव अइय असुदाणिय दोड्ड-महव्वइय ॥ ७ कालामुह- कावालिय भगव मुणि संकर तैवर्ण तसि गुरव ॥ ८
॥ घत्ता ॥ चन्दाईरिय "भोय पवइया हवि जिह भूइ-पुञ्ज-पच्छविया। ते जर-जम्मण-मरण-वियारा वण-चरियऍ पइसन्ति भडारा ॥ ९
[१२] जं पइसन्त पदीसिय मुणिवर सावय जिह तिह पणविय तरुवर ॥१ 10 अलि-मुहलिय खर-पवणायम्पिय 'थाहु थाहु' णं एम पजस्पिय ॥२
के वि कुसुम-पब्भारु मुअन्ति पाय-पुज्ज णं विहि मि करन्ति ॥ ३ तो वि ण थक्क महत्वय-धारा रामासमें पइसन्ति भडारा ॥४ रिसि पेक्खेप्पिणु सीय विणिग्गय णं पच्चक्ख महा-वणदेवय ॥ ५ 'राहब पेक्खु पेक्खु अच्छरियउ साहु-जुअलु चरियएँ णीसरियउ' ॥ ६ 16 वलु वयणेण तेण गोल्लिउ थाहु थाहु' सिरु णवैवि पवोल्लिउ ॥ ७ विणयङ्कसेंण साहु-गय वालिय कि सम्मजणु पाय पखालिय ॥८ दिण्ण ति-वार धार सलिलेण वि कम चच्चिय गोसीर-रसेण वि ॥९ पुष्फक्खय-वलि-दीवङ्गारहिँ एम पयच्चेवि अट्ठ-पयारहिँ ॥ १०
॥ घत्ता
॥
20 वन्दिय गुरु गुरु भत्ति करेवि लग्ग परीसवि सीयाएवि ।
मुह-पिय अच्छ पच्छ मण-भाविणि भुत्त पेज कामुऍहिँ व कामिणि ॥ ११ 8 P असुहाणिय. 9 PS कामालिय. 10 P तवणे, तवसिणे. 11 A वंदायरिय. 12 PS भोग. 13 P पच्छइअ, S पच्छइया.
12. 1 P पइसरियडं, 5 पइसरियउ.2P S किय सम्मजण. 3 A पयपक्खालिय. 4 A चञ्चिक्किय गोसिरिसेण. 5s पयढवि. 6 A परीसह. 7 P A कामुएहि, s कामुयहि.
३ जीव-दया-दान-दायिनः. ४ हस्तद्वय-उद्दिनः (१). ५ पञ्चमहाव्रतानि येषां । यथा श्रावकास्तथास्ते (?). ६ कालस्य मरणस्याप्यभिमुखा, वा त्रिकालयोगिनः. ७ काम-विषयेऽसेव्याः. ८ भगवा-पूज्याः, ९ सं सुखं कुर्वन्तीति सुखकारिणः. १० आदित्याः सप्तर्द्धियुक्ताः. ११ तवसि वनवासिनः. १२ गुरवः महान्तः. १३ वन्द्या आचार्याः. १४ भोघ-भोग्यः सेवनीयाः. १५ पव्वया-यतयो वा पर्वतादित्यागता अन्यत्र प्रसिद्धानि नामान्येतानि. १६ वपुषि धूल्याच्छादिताः.
[१२] १ वृक्षाः श्रावकवन्नमिता यत्र. २ वृक्षाः. ३ रामस्याश्रमे गृहे. ४ हर्षितः, ५ परोसण,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org