________________
7
४०७
युद्ध समुद्देश संरक्षक अपनी शक्ति अनुसार कन्या को वस्त्राभूषणों से अलंकृत करके चर के लिये कन्या प्रदान करते हैं, वह 'ब्राह्म्य विवाह, है ॥ ४० ॥
भारद्वाज' और किसी विद्वान् ने भी उक्तप्रकार विवाह का लक्षण एवं भेद निरुपण किये है ।। १-२ ।।
जिसमें यज्ञ ( हवन आदि) कत्तों के लिये यज्ञ के निमित्त संरक्षकों द्वारा दक्षिणारूप में कन्या दी जाती हैं, वह 'देव विवाह' है | ५ || जिसमें गौमिथुन ( गाय बैल का जोड़ा ) आदि दहेज देकर कन्या दो जाती है, वह 'आर्ष विवाह' कहते हैं ।। ६ ।।
गुरु व किसी विद्वान् ने भी 'देव और आर्ष विवाह के उक्त प्रकार लक्षणा किये हैं ।। १-२ ।। 'तु इस यशाली को सहायता पहुँचाने वाली धर्म पत्नी) हो
इस प्रकार नियोग करके जहां पर कन्या प्रदान की जाती है, वह 'प्राजापत्य विवाह, है ॥ ७ ॥ गुरु ने धनिक पुरुष द्वारा धनिक के लिये अपनो कन्या दी जाने को 'प्राजापत्य विवाह' माना है॥ १ ॥
ये पूर्वोक्त चारों विवाह धर्मरूप – न्याय संगत (श्रेष्ठ) हैं ॥ ८ ॥
गान्धर्व आदि विवाहों के लक्षण व उनकी समालोचना एवं विवाद की अयोग्यता प्रगट करने वाले कन्या-दूषण
मातुः पितुर्धन्धूनां चाप्रामाण्यात् परस्परानुरागेण मिथः समवायाद्गान्धर्वः ॥६॥ पणबन्धेन कन्याप्रदानादासुरः ।। १० ।। सुप्तप्रमत्तकन्यादानात्पशाचः || ११ || कन्यायाः प्रसह्यादानाद्राक्षसः १२ एते चत्वारोऽधमा अपि नाम यद्यस्ति वधूवरयोरनपवादं परस्परस्य भाब्यत्वं ॥ १३ ॥ उन्नतत्त्वं कनीनिकयाः, लोमशत्वं जंघयोरमांसलत्वमूर्वोरिचारुत्वं कटिनाभिजठरकुचयुगलेषु, शिरालुत्वमशुभ संस्थानत्वंच गाह्रोः कृष्यत्वं तालुजिह्वाधरहरीतकीषु, विरलविषमभावो दशनेषु, कूपस्थं कपोलयोः, गिलत्वमच्णोर्लग्नत्वपि ( चि) लिकयोः, स्थपुट ललाटे, दुःसन्निवेशत्वं श्रवणयो:, स्थूलकपिलपरुषभावः केशेषु श्रतिदीर्घातिलघुन्यूनाधिकता समकटकुञ्जवामनकिराताङ्ग स्वं जन्मदेहाभ्यां समानवाधिकत्वं चेति कन्यादोषाः सहसा तद्गृहे स्वयं दूतस्य चागतस्याग्रे अभ्यक्ता व्याधिमती रुदती पविघ्नी सुप्ता स्तोकायुष्का बहिर्गता
"
१ तथा च भारद्वाजः २ तदुक्तम्
युक्तितो यच्च वशिव्यान्यसाक्षिकं । विषादः प्रोच्यते शुद्ध मोऽन्यस्य स्याच्च विप्लवः । वस्त वार्थः प्राजापत्यस्तथापरः । गन्धर्वश्वासुरयचैव पैशाको राचसस्तथा ३ तथा च गुरुः-- कृत्वा यशत्रिधानं तु यो ददाति च ऋत्विजः । समाप्तौ दक्षियां कन्यां वे वैबाहिकं हि तत् ॥ १ ॥
४ तनुकं—कन्यां दत्वा पुनर्दद्याथ गोमिथुनपरं । वराय ते सोऽत्र विवाहश्वाशितः ॥ १७ २ तथा भित्रि वि कन्यकामिह । सन्तानाय स विशेषः प्राजापत्यो मनीषिभिः ॥ १ ॥