Book Title: Namalinganusasan Amarkosa Author(s): Bhanuji Dikshit, Shivdatt Pandit Publisher: Satya Bhamabai Pandurang View full book textPage 7
________________ ८३॥३-१. चान्द्रः ३६।३६. त्रिषष्टिशलाकापुरुषचरिते (स्वकृते) ४।२९. दुर्गः १५।१४. द्रमिलाः ३५।१२. धनपालः १९।१४. धनुर्वेदः ६६।३८. धन्वन्तरिः ५६।१६. नारदः ७६।२६. निघण्टुः (स्वकृतः) १०११३४. नैरुक्ताः ४२।२. पालकाप्यः १०३।२९. पुराणम् १७४३८. प्रमाणमीमांसा (स्वकृता) १५।२२. प्राच्याः ११५।१४. बौद्धाः २५।१४. भट्टतोतः ७।२८. भट्टिः १२२।३२. भरतः ३०।१५. भागुरिः १७।२८. भोजः ३६।२५. मङ्गः ६८।३०. मनुः १६।१६. मनु (कोषः) ३९।११. महाभारते २०११५. माघः २३।५. माला १७।३२. मुनिः ५५।१८. याज्ञवल्क्यः १०१।२२. वाचस्पतिः ८।२५. वामनपुराणे १२॥३५. विश्वदन्तः १३।१७. विष्णुपुराणे १७।२८. वेदे १०।१६. वैजयन्ती २७।१५. वैद्याः ५५।१०. व्याडिः १०७. शाब्दिकाः ८१॥३८. शाश्वतः १६।२३. श्रीहर्षः २८॥३८. श्रुतेः १५।१२. स्मृतिः १०।१८. हलायुधः ३३।३८. ॥ इत्यमुपलभ्यन्ते ॥ ४ जयपुरराजवैद्यश्रीयुतश्रीकृष्णरामकविवर्याणाम् ।। इत्यं कोशव्याख्यापुस्तकान्येकीकृत्य यथाबुद्धिविभवं विचार्य व्याख्यासुधायाः शोधनं टिप्पणीदानं पाचर्यम् । तदत्र शोधने क्वचिन्मम प्रमादो जातः स क्षन्तव्य एव । तथा चोक्तम् 'गच्छतः स्खलनं कापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥' इति विज्ञापयति जयपुरसंस्कृतपाठशालाध्यापकः शिवदत्तशर्मा।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 548