Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 12
________________ अमरकोषः। [प्रथमं काण्डम् तस्य सामञ्जस्यात् ॥ ४ ॥ त्रयाणां लिङ्गानां समाहारस्त्रिलिङ्गी, वेऽम्बरे ॥(३)॥॥ तिसृष्वप्यवस्थासु त्रयो ब्रह्मविष्णुरुद्रा तत्र 'त्रिषु' इति पदं ज्ञेयम् । इति परिभाष्यते । यथा- वा दीव्यन्त्यत्रेति त्रिदिवः । 'घनर्थे कविधानम्' (वा० ३।'त्रिषु स्फुलिङ्गोऽग्निकणः'। न्यायसिद्धं चैतत् । त्रिलिङ्यतिरि-३८) इति कः-इत्याहुः । तन्न । 'स्थानापाव्यधिहनियुध्यतस्यार्थर्थान्तर]स्यासंभवात् । अयोगाच्च । स्त्रीपुंसौ मिथु- र्थम्' ( उक्तवार्तिकशेषे) इति परिगणनात् । उदाहरणत्वेन नम् , तत्र 'द्वयोः' इति पदं ज्ञेयम् । यथा-'द्वयोर्खाल- | व्याख्यानस्य निर्मूलत्वात् । यदपि-मूलविभुजादित्वात् (वा० कीलौ' । 'द्वयोः' इति 'द्वि'शब्दप्रयोगोपलक्षणम् । तेन 'द्विहीनं ३।२।५) कप्रत्ययः-इति । तदपि न । अधिकरणव्युत्पत्तिप्रप्रसवे सर्वम्', 'द्वयहीने कुकुन्दरे' इत्याद्युपपद्यते । तथा निषिद्धं | दर्शनस्यासंगतत्वात् । तत्र 'कर्तरि कृत्' (३।४।६७) इति लिङ्गं यस्य तन्निषिद्धलिङ्गं पदं, शेषार्थं शेषलिङ्गकं ज्ञेयम् । वाक्यशेषात् । तस्मात्-'हलश्च' (३।३।१२१) इति घञ् । इदमपि न्यायसिद्धम् । विशेषनिषेधे शेषाभ्यनुज्ञानात् ।। संज्ञापूर्वकत्वात् न गुणः-इति व्याख्येयम् । यद्वा, ब्राह्मवैष्णयथा-'वज्रमस्त्री' इति । तुरन्ते यस्य तत्त्वन्तम् , अथ आदि वरौद्रभेदेन सात्त्विकराजसतामसभेदेन वा त्रिविधो दीव्यति र्यस्य तदथादि, त्वन्तं च अथादि च नामपदं लिङ्गपदं सर्वनाम व्यवहरति प्रकाशते वा ('दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुपदं अव्ययपदं च पूर्वान्वयि न भवति, किं तूत्तरान्वयि । तिमोदमदखनकान्तिगतिषु' । (दि. प० से.) 'इगुपधत्वात्' 'नगरी त्वमरावती', 'जवोऽथ शीघ्रं त्वरितम्' इति च नाम (३।१।१३५) कः । 'त्रिदिवं तु खे । खर्गे च त्रिदिवा पदम् । 'पुंसि त्वन्तर्धिः', 'शस्तं चाथ त्रिषु द्रव्ये' इति लिङ्ग नद्याम्' इति मेदिनीदर्शनात् क्लीबेऽपि ॥ (४) ॥ ॥ त्रिदशापदम् । 'तस्य तु प्रिया' इति सर्वनामपदम् । 'वा तु पुंसि' नामालयः ॥ (५) वर्गसुरादयः शब्दाः खरूपपराः । लक्षणया इत्यव्ययपदम् । 'अथ'शब्दः 'अथो'शब्दस्याप्युपलक्षणम्। यथा'अनुक्रोशोऽप्यथो हसः' । न्यायसिद्धमिदम् । तुना पूर्वस्मा त्वर्थपराः। अतः समानार्थत्वाभावादेकशेषो न ॥॥ सुराणां द्विशेषद्योतनात् । 'अथ' शब्देन चार्थान्तरारम्भात् । भ्रमविषयं लोकः ॥ (६) सुरसमादीनामप्युपलक्षकमेतत् । एवं यौगिकेषु चैतत् । 'उदपानं तु पुंसि वा' इत्यादौ तु न दोषः । उत्तर सर्वत्रोन्नेयम् ॥*॥ द्योतन्तेऽस्यां द्यौः गोवत् । बाहुलकात् स्यानामत्वात् । लिङ्गवाचिनाऽन्वयेऽपि दोषाभावात् । वस्तु (३।३।१) धुतेः ('द्युत दीप्तौ') (भ्वा० आ० से.) डोः । तस्तु अत्र पादपूरणाय चकारायेव पठितुं युक्तम् ॥ ५॥ द्यौति 'धु अभिगमने' (आ०प० अ०)। विच् (३।२।७५) स्वरव्ययं स्वर्ग-नाक-त्रिदिव-त्रिदशालयाः। वा । ('द्यौस्तु खर्गविहायसोः')॥ (७) ॥*॥ दीव्यन्त्यस्यासुरलोको द्यो-दिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥६॥ मिति बाहुलकात् (३।३।१) दिवेः ('दिवु क्रीडादिषु' ।दि०प० से०) दिविः । द्यौः, दिवौ, दिवः, धुभ्याम् । ('द्यौः खर्गन- स्वरिति ॥ यद्यपि 'चतुष्टयी शब्दानां प्रवृत्तिः' इति पक्षे भसोः')॥ (८) यत्तु-'दिवेर्योः' इति ज्योप्रत्ययः-इत्याह संज्ञाशब्देषु व्युत्पत्तिर्नावश्यकी, तथापि शाकटायनाद्यभिमत मुकुटः । तन्न । उक्तसूत्रस्यादर्शनात् । खामी तु–'द्यो'शब्दोत्रयीपक्षे व्युत्पत्तिः प्रदर्यते ॥*॥ स्वर्यते स्तूयते इति खः। ऽप्योकारान्तोऽस्ति । भाष्ये (६।११९३) 'गोतो णित्' (1१1। 'स्तु शब्दोपतापयोः' (भ्वा० प० अ०)। 'अन्येभ्योऽपि ९.) इत्यत्र 'ओतो णित्' इति पाठान्तराम्नानात्' इत्याह । दृश्यन्ते' (३।२।७५) इति विच् । बाहुलकात्कर्मणि गुणः तदपि न । स्मृत उर्येन स स्मृतौरित्यत्र वृद्धिविधानेन पाठ(७३१८४) रपरत्वम् (१।१।५१) इत्याहुः । तन्न। नि: स्योपक्षीणत्वात् । यदपि-दिवेः क्विप् (३।२।७६) इत्युजबाहुलकाश्रयणस्यायुक्तत्वात् । 'खरति शब्दायते' इति ध्युत्पत्तिरप्ययुक्ता । उक्तार्थस्य तत्रासंभवात् । खरत्य तम् । तदपि न । दिवौ दिव इत्यादौ 'च्छ्वोः शुड्-' ६।४।प्राप्त्या उपतापयति । 'नैनं कृताकृते तपतः' इति श्रुतेः। १९) इत्यूठः प्रसङ्गात् । सुभूतिस्तु–'धु अभिगमने' द्यूयते खरादि (११११३७) पाठादव्ययत्वम् । 'अव्ययोऽस्त्री शब्दभेदे अभिगम्यते बाहुलकात्कर्मणि डोप्रत्ययः-इत्याह । 'द्यौः स्त्री नाविष्णौ निर्व्यये त्रिषु' । 'स्वः'शब्दस्य मङ्गलार्थमादौ प्रयोगः खर्गे च गगने दिवं क्लीबं तयोः स्मृतम् । यत्तु-खामिना ('स्वः प्रेत्य व्योम्नि नाके च')(१)*॥ सुष्ठ अय॑ते स्वर्गः। 'दिव-शब्दो वृत्तिविषयः' इत्युक्तम् , तदेतेन परास्तम् । उक्त'अर्ज अर्जने' (भ्वा०प० से.) कर्मणि (३।३।१९ ) घन् । मेदिन्यां वृत्तिविषयत्वानभिधानात् । 'मन्दरः सैरिभः शक्रऋज्यतेऽस्मिन्निति वा । 'ऋज गतिस्थानार्जनोपार्जनेषु' (भ्वा० भव(सद)नं खं दिवं नभः' इति त्रिकाण्डशेषाच्च ॥ ॥ विशआ० से.) 'हलश्च' (३।३।१२१) इति घञ् । न्यक्कादि-न्त्यस्मिन् सुकृतिन इति विशेः ('विश प्रवेशने' तु. प. त्वात् (१३५३) कुत्वम् । यत्तु मुकुटः-'चजोः'-७३१५२/ अ०) काययः, तस्य च तुट । 'वश्च- (८२।३६) इति इति कुत्वमाह । तन्न । 'निष्ठायामनिटः कुत्वम्' (७३।५९) षत्वम् । 'यत्र ब्रध्नस्य विष्टपम्' इति वैदिकः प्रयोगः । तृतीयं इति वार्तिकात् ॥(२)॥*॥ 'कं सुखं तद्विरुद्धम् अकं दुःखम् , | विष्टपं त्रिविष्टपम् ॥ (९)॥ पूरणप्रत्ययस्तु वृत्तौ गतार्थत्वान्न नास्त्यकमत्र' इति नाकः । 'नभ्राण्नपात्-' (६३७५) इति नलोपोन को ब्रह्मा, तदभावो नात्रेति वा।'नाकस्तु त्रिदि- १-अयं पाठस्तु हैम उपलभ्यते। . .

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 548