Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
६
अमरकोषः ।
)
बर्हिरग्निर्मुखं येषां ते ॥ (२०) ॥ ॥ क्रतून् क्रतुषु वा भुञ्जते । 'भुज पालनाभ्यवहारयोः' (रु० आ० अ० ) क्विप् ( ३।२।७६ ) ॥ (२१) ॥*॥ गीरेव निग्रहानुग्रहसमर्था बाणोऽस्त्रं येषाम् ॥*॥ दन्तोष्ठ्यपाठे गिरं वन्वते स्तुतिप्रियत्वात् । 'वनु याचने' ( त० आ० से० ) 'कर्मण्यण्' ( ३।२1१ ) । 'पूर्वपदात् -' ( ८४।३) इति णत्वम् ॥ (२२) ॥*॥ दानवानामरयः ॥ ( २३ ॥*॥ प्रशस्तं वृन्दं येषाम् । 'शृङ्गवृन्दाभ्यामारकन् ' ( ५/२११२० वा० ) । ( 'वृन्दारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिषु') ॥ (२४) ॥*॥ 'देव' शब्दात् खार्थे तल् ( ५।४।२७) । ततः खार्थे प्रज्ञाद्यण् ( ५।४।३८ ) । विशेषविधेः पुंस्त्वम् । रूपभेदात्क्लीबत्वम् ॥ (२५) ॥*॥ देवताः ॥ ( २६ ) ॥ स्त्रियाम् । रूपभेदादेव स्त्रीत्वे सिद्धे बहुवचनान्तपुंलिङ्गशङ्कावारणार्थं 'स्त्रियाम्' इति-मुकुटः । तन्न । रूपभेदेनैव वारणाद्विसर्गे विना पुंलिङ्गकोटेरनुत्थानात् । अन्यथा 'पद्मा गदा' इत्यादौ तस्या अनिवा - रणात् । अतो 'देवपर्यायाः पुंसि' इति वक्ष्यति । तद्बाधनार्थमिदम् । षड्विंशतिः 'देवानाम्' ॥
आदित्य- विश्व - वसवस्तुषिताभाखरानिलाः । महाराजिक - साध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥
आदित्यादयः प्रत्येकं गणदेवताः समुदायचारिण्यो देवताः । एकत्वं तु समुदायवृत्तानामवयववृत्तेरप्यभ्युपगमात् । ' आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्ट संख्याताः षट्त्रिंशत्तुषिता मताः । आभाखराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा । साध्या द्वादश विख्याता रुद्राचैकादश स्मृताः ॥' ॥१॥ ॥ विशन्ति कर्मखिति विश्वे। ‘विश प्रवेशने ' ( तु० प० अ० ) । 'अषि-ल-क-कट-विशिभ्यः क्कन् ' ( उ० १।१५१ ) । सर्वनामसंज्ञोऽयम् । आधुनिकसंज्ञास्वेव सर्वनामत्वपर्युदासात् । मुकुटस्तु—सर्वेषां विश्वे(षां) देवानां नाम इति कृत्वा सर्वनामसंज्ञः— इत्याह । तन्न । 'एक' शब्दस्य बहुषु संकेतितस्य संज्ञात्वौचित्यात् । यथा प्राचीनवर्हिषः पुत्रेषु संकेतितस्य ‘प्रचेतः’शब्दस्य । ‘यथा पूर्वजवृत्तिः पूर्व-शब्दः' इति तदीयदृष्टान्तोऽपि चिन्त्यः । पूर्वजवृत्तेः 'पूर्व' शब्दस्य व्यवस्थायां सत्त्वात्संज्ञात्वोक्तिसंभवाभावात् ( 'विश्वा त्वतिविषायां स्त्री जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु' ) ॥ ( २ ) ॥*॥ वसन्तीति वसवः । ' वस निवासे' 'शृ-स्त्र - स्त्रि हि त्रप्यसि - वसि हनि - क्लिदि-बन्धि-मनिभ्यश्च' ( उ० १।१० ) इति उः । ‘विश्वस्य वसुराटो:' ( ६ | ३|१२८ ) इति दीर्घो न । असंज्ञात्वात् । ( 'वसुस्त्वमौ देवभेदे नृपे रुचौ । योक्त्रे शुष्के वसु खादौ रत्ने वृद्ध्यौषधे धने' ) ॥ (३) ॥*॥ तुष्यन्ति । 'तुष तुष्ट' । 'रुचिकुटिरुषिभ्यः कितच्' ( उ०
[ प्रथमं काण्डम्
(
४।१८६ ) इति बाहुलकात् कितच् । यद्वा, -तोषणं तुट् । संपदादिः ( वा० ३ | ३ | १०८ ) । ततः 'तारकादित्वादितच्' (५/२/३६ ) ॥ (४) ॥*॥ आ समन्ताद्भासनशीलाः । ' भासृ दीप्तौ' (भ्वा० आ० से० ) । 'स्थेशभासपिसकसो वरच्' (३।२।१७५) ॥ (५) ॥॥ अनन्त्यनेन । 'अन प्राणने ' ( आ० प० से० ) 'सलिकल्यनिमहिभण्डिमण्डिशण्डिपिण्डितुण्डिकुकीभूभ्य इलच्' (उ० ११५४) 'अनिलो वसुवातयोः ' ॥ ( ६ ) ॥*॥ महती राजिः पङ्क्तिर्येषाम् । 'शेषाद्विभाषा' (५।४।१५४ ) इति कप् ॥*॥ 'माहाराजिक' इति पाठे महाराजो देवता येषाम् । 'महाराजप्रोष्ठपदाट्ठञ् (४/२/३५ ) इति ठञ् । यद्यपि — सूक्तहविर्भागिन एव देवतात्वम्, तथापि ‘आग्नेयो वै ब्राह्मणः’ इतिवदुपचारो बोध्यः ॥ ( ७ ) ॥*॥ साध्यं सिद्धिः । ‘साध संसिद्धौ ' ( वा० प० अ० ) । 'ऋहलोर्ण्यत् ' ( ३।१।१२४ ) इति भावे ण्यत् । साऽस्त्येषाम् । अर्शआयच् ( ५।२।१२७ ) । 'साध्यो योगान्तरे सुरे । गणदेवविशेषे च साधनीये च वाच्यवत्' ॥ (८) ॥*॥ रोदयन्त्यसुरान् । 'रुदिर् अश्रुविमो - चने' (अ० प० से० ) ॥ 'रोदेर्णिलुकू च' ( उ० २३२२ ) इति रक् णेश्च लुक् ॥ ( ९ ) ॥ नव 'गणदेवानाम्' ॥ विद्याधरोऽप्सरो-यक्ष- रक्षो - गन्धर्व - किंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥११॥
१- सूत्रं 'रुचिवचिकुचिकुटिभ्यः कितच' इत्येवमुणादिषूपलभ्यते ।
विद्येति ॥ 'विद्याधरोऽप्सरो -' इति पाठः । भिन्नलिङ्गत्वादग्रेऽनभिधानादसमासः । विद्याया गुटिकाञ्जनादिविषयिण्या धरो धारकः । यत्तु — 'विद्यां धरति' इति मुकुट आह । तन्न । पचाद्यचः ( ३।१।१३४ ) अपवादत्वादणः ( ३।२1१ ) प्रसङ्गात् ॥ (१) ॥ * ॥ अद्भ्यः सरन्ति । 'सररसुन्' ( उ० ४।२३७ ) ॥ ( २ ) ॥ ॥ यक्ष्यते पूज्यते 'यक्ष पूजायाम् ' ( चु० आ० से० ) । 'अकर्तरि च कारके संज्ञायाम्' ( ३।३।१९ ) इति कर्मणि घञ् । 'यक्षो गुह्यकमात्रे च गुह्य|काधीश्वरेऽपि च' । इः कामः, तस्येवाक्षिणी अस्येति वा, इरक्षिषु यस्येति वा । 'बहुव्रीहौ सक्थ्यक्ष्णोः - ( ५।४।४३ ) इति षच् ॥ (३) ॥*॥ रक्ष्यन्त्येभ्यो रक्षांसि । 'रक्ष पालने ' ( भ्वा० प० से ० ) । 'सर्वधातुभ्योऽसुन्' (उ० ४।१८९) ॥ (४) ॥*॥ गन्धं सौरभमवैति गन्धर्वः । 'अर्व गतौ' ( भ्वा० प० से० ) । 'कर्मण्यण्' ( ३।२1१ ) शकन्ध्वादिः ( वा० ६।१।९४ ) ॥ ( ५ ) ॥ ॥ अश्वमुखत्वात्कुत्सिता नराः । ‘किं क्षेपे' (२|१|६४ ) इति समासः ॥ ( ५ ) ॥ ॥ पिशितमश्नाति । 'अश भोजने' ( क्या० प० से० ) । 'कर्मण्यण् ' ( ३।२।१ ) ( पृषोदरादिः ' ( ६ | ३|१०९ ) । मध्यतालव्यः ॥ ( ७ ) ॥*॥ गूहति निधिं रक्षति । 'गुहू संवरणे' (भ्वा० उ० से० ) । 'ण्वुल् ' ( ३।१।१३३ ) । पृषोदरादित्वाद्यः । तथा च व्याडि ः— 'निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः' इति । यद्वा-गुह्यं कुत्सितं कायति । 'कै शब्दे' ( भ्वा० प० अ० ) ‘आतोऽनुपसर्गे कः' ( ३।२।३) गुह्यं गोपनीयं

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 548