Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 20
________________ १२ अमरकोषः। [प्रथमं काण्डम् marrammawaranamannnwwwrananwarnANAAMAmarrammarANainarauranamamAAI ल्युः (३।१११३४)॥ (१६)॥॥ बलमस्यास्ति । अर्शआद्य शृङ्गाररूपेण मनसि जायते स्म । 'सप्तम्यां जनेर्डः' (३।२।(५।२।१२७)। ('बलं गन्धरसे रूपे स्थामनि स्थौल्यसै- ९७) । 'तत्पुरुषे कृति' (६।३।१४ ) इत्यलुक् ॥ॐ॥. लुकि तु न्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसेऽपि च') ॥ (१७) 'मनोज' ॥ (१३)॥४॥ कुसुमानीषवो यस्य ॥ (१४) ॥*॥ सप्तदश 'बलभद्रस्य॥ ॥॥ नास्त्यन्यद्यस्मादनन्यो विष्णुः । ततो जातः। मनसोमदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। ऽन्यस्मान्न जायते इति वा ॥ (१५) ॥ पुष्पं 'धनुरस्य । कंदो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥२५॥ 'वा संज्ञायाम्' (५।४।१३३) इत्यनङ् ॥॥ तदभावे सान्तः संबरारिर्मनसिजः कुसुमेषुरनन्यजः। (पुष्पधनुः) अपि ॥ (१६) ॥४॥ रतेः पतिः ॥ (१७) पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥२६॥ ॥४॥ मकरो ध्वजोऽस्य ॥ (१८) ॥१॥ आत्मना भवति । ब्रह्मसूर्विश्वकेतुः स्यात् 'भुवः' (३।२।१७९) इति क्विप् ॥ (१९) *॥ ब्रह्म तपः, मदन इत्यादि ॥ मदयति । 'मदी हर्षग्लेपनयोः'। ब्रह्माणं वा सुवति चालयति । 'धू प्रेरणे' (तु. प० से.)। (भ्वा० प० से.) घटादिः । ल्युः (३।१।१३४ ) ('मदनः 'अन्येभ्योऽपि-' (३१२१७६) इति क्विप् ॥ (२०)॥ ॥ विश्वसिक्थके स्मरे । राढे वसन्ते धत्तूरे') ॥ (१) ॥ ॥ मननं स्मिन् केतुरस्य । 'पताकायां द्युतौ केतुर्ग्रहोत्पातादिलक्ष्मसु' मत्-चेतना । संपदादि क्विप् (वा० ३।३।१०८)। 'गमा इति रभसः ॥ ॥ 'खड्गायुधोऽनिरुद्धः स्यात्तथा चैवर्यकेतनः' दीनां क्वौ' (वा० ६।४।४०) इति नलोपः। 'हखस्य' (६।१। इति साम्बपुराणात् 'ऋश्यकेतुः अपि । ऋश्यो मृगविशेषः । ७१) इति तुक् । मथतीति मथः । 'मथे विलोडने' (भ्वा० 'एणः कुरङ्गमो रिश्यः स्यादृश्यश्चारुलोचनः' इति पुरुप० से.)। अच् (३।२।१३४)। मतो मथः मन्मथः । षोत्तमात् ॥ (२१)॥*॥ 'आत्मभूब्रह्मसूः कामः' इत्यमरमाला'मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे' । यत्तु दर्शनादिदं द्वयं कामस्य । 'अनिरुद्धों विश्वकेतुर्ब्रह्मसूरप्युषा'अनुदात्तोपदेश- (६।४।३७) इत्यनुनासिकलोपः, इति पतिः' इति, 'ब्रह्मसूस्त्वनिरुद्धः स्यात्' इति च बृहदमरखामिमुकुटावूचतुः । तन्न । क्विपो झलादित्वाभावात् ॥ (२) शब्दार्णवाभ्याम्, 'ब्रह्मसूर्विश्वकेतुश्च विश्वक्सेनात्मजा॥४॥ नियन्तेऽनेन । करणे घञ् (३।३।१९)। मारयति वा । त्मजः' इति भागुरेश्च ब्रह्मवादिचतुष्टयमनिरुद्धस्येत्यन्ये ॥॥ अच् (३।१।१३४) ('मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां एकविंशतिः 'कामस्य ॥ जनक्षये')॥ (३)॥*॥ प्रकृष्टं द्युम्नं बलमस्य ॥ (४) ॥॥ अनिरुद्ध उषापतिः। मीनशब्दो जलचरोपलक्षणार्थः । मीनो मकरः केतनं ध्वजो | अनिरुद्ध इत्यादि ॥ न निरुद्धः ॥ (१)॥॥ उषायाः यस्य ॥ (५) ॥* 'कम्' इत्यव्यये कुत्सायाम् । कुत्सितो | पतिः ॥*॥ 'ऊषा बाणस्य पुत्री स्यादनिरुद्धगृहिण्युषा' दर्पोऽस्य कंदर्पः । यद्वा,-कं सुखम् तत्र तेन वा दृप्यति । इत्यजयात् (उषापतिः ) दीर्घादिरपि ॥ (२) ॥॥ द्वे 'दृप हर्षमोहनयोः' (दि०प० अ०)। पचाद्यच् (३।१।१३४) 'अनिरुद्धस्य' ॥ ॥ (६)*॥ दर्पयति ॥ ण्वुल (५।१।१३३)॥ (७) ॥*॥ लक्ष्मी पद्मालया पद्मा कमला श्रीहरिप्रिया ॥२७॥ नास्त्यङ्गमस्य । न अझं ज्ञानमस्मादिति वा । 'अनङ्गो .लक्ष्मीरित्यादि ॥ लक्षयति पश्यति नीतिज्ञम् । 'लक्ष मदनेऽनङ्गमाकाशमनसोरपि' ॥ (८) ॥४॥ काम्यतेऽ- | दर्शनाङ्कनयोः' (चु०प० से०)। 'लक्षेमुट् च' (उणा० ३.. नेन । 'पुंसि संज्ञायाम्-' (३।३।११८) इति घः । ('कामः १६०) इति ईप्रत्ययः, तस्य च मुट् । 'लक्ष्मीः संपत्तिशोस्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्न- भयोः । ऋयौषधौ च पद्मायां वृद्धिनामौषधेऽपि च ॥ (१) पुंसकम्') ॥ (९) ॥*॥ पञ्च शरा अस्य । 'उन्मादनस्तापनश्च ॥॥ पद्ममालयोऽस्याः ॥ (२) ॥*॥ पद्ममस्त्यस्याः। अर्शशोषणः स्तम्भनस्तथा । संमोहनश्च कामस्य पञ्च बाणाः आद्यच्॥ (५।२।१२७)। 'पद्मोऽस्त्री पद्मके व्यूहे निधिसंख्याप्रकीर्तिताः' ॥ (१०) ॥४॥ स्मरयत्युत्कण्ठयति 'स्मृ आ- न्तरेऽम्बुजे । ना नागे स्त्री फजिकाश्रीचारटीपन्नगीषु च ॥ ध्याने' (भ्वा०प० अ०) पचाद्यच् (३।१।१३४)। स्मये- (३) ॥*॥ कमलैवम् । 'कमलं सलिले ताने जलजे क्लोतेऽनेनेति वा । 'पुंसि संज्ञायाम्-' (३।३।११८) इति | (व्यो)म्नि भूषणे। मृगभेदे तु कमला, कमला श्रीवरस्त्रियोः' घः॥ (११)॥॥ संबेरस्यारिः । 'क्लीबं तु संबरं नीवी बौद्ध-॥ (४)॥॥ श्रयति हरिम् । 'किब्वचि-' (वा० ३।२।१७८) व्रतविशेषयोः । विशेषे पुंसि देत्यस्य मत्स्यस्य हरिणस्य च' इति इति किबदीर्थो । यत्त मकटेन 'संप्रसारणनिषेधच' इत्यदन्त्यादी रभसः ॥*॥ शवर सालल पुास मृगदत्यावशषयाः क्तम् तचिन्त्यम् । श्रयतेस्तदविधानात् । यत्तु-श्रीयते इति तालव्यादी मेदिनीकारात् तालव्यादिरपि ॥ (१२) ॥ॐ॥| सर्वैः-इति विगृहीतम् । तन्न । किपः कृत्त्वेन कर्तरि विधा नेन कर्मण्यसंभवात् । बाहुलकस्य त्वगतिकगतित्वात् । १-संवरणं संवरः, इति मुकुटः॥ २-दैत्यानां शं कल्याणं वृणोति । शमि धातोः' (२२।१४) इत्यादिनाऽच् इत्यपि मुकुटः॥ | १त्रिकाण्डशेषात् ॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 548