Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
स्वर्गवर्गः १]
व्याख्यासुधाख्यव्याख्यासमेतः ।
११
देवकस्यापत्यं वा । 'अत इञ्' (४।१९५) संज्ञापूर्वकत्वाद्- देवैरानकदुन्दुभिवादनात् । हरौ जाते, कृष्णे जाते, इति ध्यभावः । 'इतो मनुष्यजातेः' (४।१।६५) इति ङीष्- | स्वामिमुकुटोक्तिस्तु भागवताद्यश्रवणमूलिका । 'आनकदुन्दुभो इति च मुकुटः ॥ (२८)॥॥ शूरस्यापत्यम् , तद्वंशजत्वात् । वसुदेवपिता' इत्यपि निर्मूलम् ॥ (२) ॥॥ विष्णुनामसु, वृष्णित्वेऽपि बाह्वादित्वात् (४।१।९६) इञ् ॥॥ 'सूरो कृष्णनामोपगमात्कृष्णस्यैव विष्णुत्वमभिप्रेति ग्रन्थकृत् । अवयादवे दन्त्यवान्' इति माधवी । 'सौरिः' अपि ॥ (२९)| तारान्तराणां तु तदंशत्वात्तन्नामानि नोक्तानि । 'अन्ये ॥ ॥ श्रियः पतिः ('श्रीपतिर्विष्णुभूपयोः')॥ (३०) त्वंशकलाः पुंसः कृष्णस्तु भगवान्खयम्' इति वदतो व्यास॥*॥ पुरुषेषूत्तमः, पुरुषाणां पुरुषेभ्यो वोत्तमः ॥ (३१)| स्याप्ययमाशयो लभ्यते । अत एव कृष्णजनकस्यात्र नामोक्तम् , ॥॥ 'आपादपद्मं या माला वनमालेति सा मता' इति न तु जमदग्निदशरथादेः । द्वे 'कृष्णपितुः ॥ कलिङ्गः । साऽस्यास्ति । व्रीह्यादित्वात् (५।२।११६) इनिः। बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः। वनं मलितुं शीलमस्य इति वा । 'मल धारणे' (भ्वा० आ० रेवतीरमणो रामः कामपालो हलायुधः॥२३॥ से.)। 'सुपि-' (३।२।७८) इति णिनिः । ('वनमाली नीलाम्वरो रोहिणेयस्तालाको मुसली हली। तु गोविन्दे वाराह्यां वनमालिनी') (३२) ॥॥ बलि- संकर्षणः सीरपाणिः कालिन्दीभेदनो वलः ॥२४॥ मसुरं ध्वंसितुं शीलमस्य । ताच्छील्ये (३।२।७८) णिनिः।
बलभद्र इत्यादि ॥ बलं भद्रं श्रेष्ठमस्य, बलेन भद्र इति बलिना पूजादिना विद्यां ध्वंसितुं शीलमस्येति वा (३३)|
वा। 'बलभद्रा त्रायमाणाकुमार्योः, पुंसि सीरिणि,' ('बल॥॥ कंसस्यारातिः ॥ (३४) ॥॥ अधः कृतम् अक्षज
भद्रस्त्वनन्ते बलशालिनि')॥ (१) ॥॥ प्रलम्ब हतवान् । मैन्द्रियकं ज्ञानं येन, अधोक्षाणां जितेन्द्रियाणां जायते प्रत्य
मूलविभुजादित्वात् (वा० ३।२।५) कः ॥ (२) ॥॥ बलेन क्षो भवति वा, अधः अक्षणं ज्ञानं यस्येति वा ॥ (३५)
दीव्यति। ('बलदेवो बले वाते त्रायमाणौषधी स्त्रियाम्') ॥ ॥ विश्वं बिभर्ति । 'संज्ञायां भृतृवृजि-' (३।२।४६) इति
॥ (३)॥*॥ अच्युतस्याग्रजः ॥ (४)॥*॥ रेवत्या रमणः । खच् । 'अरुर्द्विषद्-' (६।३।६७) इति मुम् । 'विश्वंभरो
नन्द्यादित्वात् (३।१।१३४) ल्युः ॥ (५) ॥*॥ रमते । ऽच्युते शके पुंसि, विश्वंभरा भुवि' ॥ (३६)॥४॥ कैटभ
| 'ज्वलितिकसन्तेभ्यः-'(३।१।१४०) इति णः । रमन्तेऽस्मिन मजैषीत् । 'सत्सूद्विष-' (३।२।६१) इति क्विप् ॥ (३७)
| योगिनः, इति वा । 'हलश्च' (३।३।१२१) इति घन । ॥॥ विध्यत्यसुरान् । 'पृभिदिव्यधिगृधिधृषिभ्यः' (उणा०
यत्तु-रमयति मोदयति प्रजा रूपमस्य-इति मुकुटेनोक्तम् । १।२३) इति कुः ('विधुश्चन्द्रेऽच्युते')॥ (३८) ॥॥
| तन्न । णिजन्तस्य ज्वलादित्वाभावात् । प्रत्ययान्तानां धात्ववदति महत्त्वम् । 'बृ-तृ-वदि-वचि-वसि-हनि-कमि-कषिभ्यः
न्तरत्वात् । ('रामा योषा हिडनद्योः क्लीबं वास्तुककुष्ठयोः । सः' (उ० ३।६२) वत्सः । श्रीयुक्तो वत्सः । श्रीवत्सो मह
ना राघवे च वरुणे रेणुकेये हलायुधे । हये च पशुभेदे च त्वलक्षणं श्वेतरोमावर्तविशेषो लाञ्छनं यस्य ॥*॥ 'शौरिश्रीव
त्रिषु चारौ सितेऽसिते') ॥ (६) ॥*॥ कामान् पालयति । त्सदैत्यारिविष्वक्सेनजनार्दनाः' इति शब्दार्णवात् । 'श्रीवत्सः'
'पाल रक्षणे' (चु० प० से.)। 'कर्मण्यण् (३।२।१) यत्तुअपि ॥ (३९) ॥१॥ ऊनचत्वारिंशत् 'विष्णोः ॥
'पृ पालनपूरणयोः' (जु० प० से.)। इत्युक्तं मुकुटेन । वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥२२॥ तच्चिन्त्यम् ॥ (७) ॥*॥ हलमायुधं यस्य ॥ (८)॥॥ नील
मम्बरं यस्य । ('नीलाम्बरो रौहिणेये कौणपे च शनैश्चरे') - वसुदेव इत्यादि ॥ वसुषु दीव्यति । "दिवु क्रीडादौ (दि. ५० से.)। पचाद्यच् (३।१।१३४) । यत्तु-'वसु.
॥ (९) ॥ ॥ रोहिण्या अपत्यम् । शुभ्रादित्वात् (४।१।१२३) 'भिर्दीव्यति' इति विगृह्य पचाद्यच् (३।१।१३४) इत्याह
| ढक् । ('रोहिणेयोऽन्यवद्वत्से ना बुधे च हलायुधे' )॥
| (१०)॥*॥ तालोऽङ्को ध्वजो यस्य । ('तालाङ्कः करपत्रे 'मुकुटः । तन्न । 'कर्मण्यण' (३।२।१) इत्यपवादस्य सत्त्वा
स्याच्छाकभेदेऽच्युताग्रजे । महालक्षणसंपन्नपुरुषे पुस्तके हरे') त् । 'दिवः कर्म च' (१।४।४३) इति कर्मकरणसंज्ञयोः समावेशस्य सत्त्वात् । वसूनि दीव्यतीति विग्रहस्य वैयर्थ्याच्च
॥ (११)॥॥ 'मुस खण्डने' (दि० प० से.)। वृषादि(१)॥॥ आनकैर्दुन्दुभिभिश्चोपलक्षितः । वसुदेवजन्मनि
| त्वात् (उ० १।१०६) कलच् । मुसलमस्त्यस्य ॥ ॥ मूर्धन्यमध्योऽपीत्येके। तत्र 'मुष स्तेये' (त्रया० प० से.) ॥
(१२) ॥ ॥ हलमस्त्यस्य । ('हली कृषकसीरिणोः') ॥ (१-'शर्वः शिवे केशव एव शौरिः' इति शकारभेदात्तालव्या- |
(१३) ॥४॥ संकर्षति, सम्यक् कृष्यते वा । आये नन्द्यादिदिस इत्यपि मुकुटः॥ २-मुकुटस्तु-अधो न क्षीयते जात्विति ।
त्वात् (३।१११३४) ल्युः। द्वितीये कर्मणि (३।३।११३) पृषोदरादित्वात् (६।३।१०९) अधोक्षजः । तथा चोद्योगपर्वणि'अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः' इति । इत्यप्याह ॥
ल्युट् ॥ (१४) ॥*॥ सीरः पाणौ यस्य । 'अजगरसऐं शीर३ कुदस्य दुवोससा पदाघातरूपो रेखाविशेषः श्रीवत्स इति तालव्यादः कावाभराख्यातः । लागलवचना नित्यं दन्त्यापजिका-इति मुकुटः॥
J दिदृश्यते शास्त्रे' इत्यूष्मविवेकः ॥ (१५)॥ कालिन्द्या भेदनः ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 548