Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
स्वर्गवर्गः १]
वियोजनसंपर्चनयो:' इति चुरादौ पाठदर्शनाद्धस्वविधानस्या - नुपयोगात् । कुञ्जरवदिति दृष्टान्तोऽप्ययुक्तः । तत्र हखवि धानाभावात् ॥ (१३) ॥*॥ कमलमासनं यस्य ॥ (१४) ॥ ॥ सृजति । तृच् (३।१।१३३ ) । 'सृजिदृशो : ' - ( ६।१।५८ ) इत्यम् ॥ ( १५ ) ॥*॥ प्रजानां पतिः । 'प्रजापतिर्ना दक्षादौ महीपाले विधातरि' । ( ' प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वह्नौ त्वष्टरि दक्षादौ ) ॥ ( १६ ) ॥ ॥ विदधाति । ‘बिधाञो वेध च’ (उ०४।२२५) इति वेधादेशो ऽसिप्रत्ययश्च । मुकुटस्तु—असुन्-इत्याह । तन्न । ( ६।१।१९७ ) आद्युदात्तत्वापत्तेः। ‘मिथुनेऽसिः’ (उ०४।२२३) इत्युपक्रमाच्च । ( 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि ' ) ॥ ( १७ ) ॥ ॥ विशेषेण दधाति । विरन्योपसर्गनिरृत्त्यर्थः । ( ' विधाता द्रुहिणे काये' ) ॥ (१८) ॥*॥ विश्वं सृजति । 'क्विप्' ( ३।२।७६) 'क्विन्प्रत्य - यस्य -' (८।२।६२) इति कुत्वं तु न । 'रज्जुसृड्भ्याम्' इति (७।२।११४) भाष्यप्रयोगात् । यद्वा, सृजियज्योः पदान्ते षत्वविधेः कुत्वापवादत्वात् । यत्तु मुकुटेनोक्तम् — 'क्विन्प्रत्यय' इति तद्गुणसंविज्ञानपक्षे क्विन्नन्तस्य कुत्वम्, 'न क्किबन्तस्य-' इति । तन्न । प्रत्ययग्रहणवैयर्थ्यात् दृक् स्पृगित्याद्य - सिद्धिप्रसङ्गाच्च, तत्पक्षस्यात्राग्रहणात् । यद्यपि - 'अतद्गुणसंविज्ञानपक्षे तु क्विन उपलक्षणत्वात्तदभावे क्किबन्तस्यापि कु`त्वम्' इत्युक्तम् । तदप्यस्मदुक्तप्रकारद्वयेन प्रत्युक्तम् ॥ ( १९ ) ॥*॥ विधत्ते इति विधिः । ‘उपसर्गे घोः कि:' ( ३३३३९२) बाहुलकात् (३।३।११३) कर्तरि । यद्वा, - 'विध विधाने' (तु० प० से०) । इन् ‘इगुपधात्कित्’ (उ० ४।१२० ) इति कित्त्वान्न गुणः। (‘विधिर्ब्रह्मविधानयोः । विधिर्वाक्ये च दैवे च प्रकारे कालकल्पयोः ' ) ॥ ( २० ) ॥*॥ विंशतिः 'ब्रह्मणः ' ॥ विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८॥ दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः । पीताम्बरो ऽच्युतः शार्ङ्ग विष्वक्सेनो जनार्दनः १९ उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः । पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥ देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥ विश्वंभरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ।
व्याख्यासुधाख्यव्याख्यासमेतः ।
९
विष्णुरूर्ध्वकर्मा नरायणः' इति शब्दार्णवः । 'वासुन - रायण - पुनर्वसु- विश्वरूपाः' इति त्रिकाण्डशेषश्च । नरस्यापत्यम् ‘नडादिभ्यः फक्' ( ४।१।९९ ) इति वा । संज्ञापूर्वकत्वाद्वृद्ध्यभावो वा । नराज्जाताः नारा औपः तत्त्वानि वा अयनं (यस्य ) नारम् अयते जानाति वा, आययति प्रवर्तयति वा 'अय गतौ' ( वा० आ० से०) णिजन्तोऽपि । ' कृत्यल्युट:-' ( ३।३।११३) इति ल्युट् । ( ' नारायणस्तु केशवे नारायणी शतावर्युमा श्रीः) ॥ ( २ ) ॥ ॥ कृष्णो वर्णोऽस्यास्तीति 'कृषेर्वर्णे' ( उ० ३।४) इति नगन्तात् 'गुणवचनेभ्यो मतुपो लुक् ' ( वा० ५। २ । ९४ ) इति लुक् । कर्षत्यनिति वा बाहुलकाद्वर्णं विनापि कृषेः 'कृष विलेखने' (भ्वा० प० अ०) नक् । ( 'कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने । कृष्णा स्याद्रौपदी नीली पिप्पलीद्राक्षयोरपि । मेचके वाच्यलिङ्गः स्याक्कीबे मरिचलोहयोः ' ) ॥ ( ३ ) ॥*॥ विकुण्ठाया अपत्यम् । शिवादित्वात् ( ४।१।११२ ) अण् । विगता कुण्ठा नाशोऽस्य, विकुण्ठं ज्ञानं स्थानं वास्ति स्वरूपत्वेनाश्रयत्वेन वास्य । ज्योत्स्नादित्वात् ( वा० ५।२।१०३ ) अण् । यद्वा - विकु - ण्ठानां जीवानामयं नियन्ता ज्ञानदो वा । ‘तस्येदम्' (४|३।१२० ) इति, 'शेषे' (४/२/९२ ) इति वाण् । वि यस्मात् । प्रज्ञाद्यण् (५।४।३८) वा । ( 'वैकुण्ठ वास विष्णौ ' ) ॥४॥ ॥ विष्टरे श्रूयते । असुन् (उ० ४।१८९)। बिष्टरो वृक्षः । 'पलाशी विष्टरः स्थिरः' इति त्रिकाण्डशेषः । तस्थात्राश्वत्थोऽभिमतः । ‘अश्वत्थः सर्ववृक्षाणाम्’ इत्युक्तेः । विष्टरो दर्भमुष्टिरिव श्रवसी कर्णावस्येति वा ॥. (५) ॥*॥ दाम उदरे यस्य । सप्तम्यन्तस्य वैयधिकरण्येऽपि समासः । ‘सप्तमीविशेषणे बहुव्रीहौ' ( २/२/३५ ) इति लिङ्गात् । गमकत्वादिति मुकुटोक्को हेतुस्त्वप्रयोजकः ॥ (६) ॥*॥ हृषीकाणामिन्द्रियाणामीशः ॥ (७) ॥*॥ प्रशस्ताः केशाः सन्त्यस्य । कश्च ईशश्च केशौ पुत्रपौत्रौ स्तोऽस्य । 'केशाद्वः - ' ( ५।२।१०९) इति वः । केशव वा । 'वा गतौ' (अ० प० अ० ) । ' आतः - ( ३१२१३ ) इति कः । 'शंभोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः' इति पाद्मोक्तेः । (यत्तु ) -- हन्त्यर्थाद्वधेः केशिनं हैतवान् । 'अन्ये • भ्योऽपि दृश्यते' ( वा० ३।२।१०१ ) इति डः । पृषोदरादित्वात् ( ६।३।१०९ ) केशिशब्दस्येकारस्याकारे नलोपे च
विष्णुरित्यादि ॥ वेवेष्टि । 'विष्ऌ व्याप्तौ' (जु० उ० अ०) । 'विषेः किच्च' ( उ० ३।३९) इति नुः ॥ (१) ॥*॥ नराणां समूहो नारम् । ‘तस्य समूह : ' (४/२/३७ ) इत्यण् । तदनं यस्य । 'पूर्वपदात्- ' ( ८१४१३) इति णत्वम् ॥ ॥ नरा अयनं यस्येति विग्रहे ' नरायणः' अपि । 'पृषोदरादित्वात्' (६।३।१०९) इति मुकुटस्तु चिन्त्यः । 'अथ नारायणो |
अमर० २
१ - 'आपो वै नरसूनवः' इति मनूक्तेः इति मुकुटः ॥ २'राज्जातानि तत्त्वानि' इति मन्त्रवर्णादिति मुकुटः ॥ ३- मुकु टस्तु 'कृषिरुत्कृष्टवचनो नश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते' इति त्वौपनिषदाः । उत्कृष्टा निर्वृतिरस्मादिति व्युत्पत्तिरित्यप्याह ॥ ४ – 'यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन । तस्मात्केशवनामा त्वं लोके ख्यातो भविष्यसि' इति हरिवंशोक्तेः इति मुकुटः ॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 548