Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
स्वर्गवर्गः:१]
व्याख्यासुधाख्यव्याख्यासमेतः ।
२१
-
पितृभ्यः सदा भवान् । ददाति तेन ते नाम नारदेति भवि-पणे' (खा० उ० अ०)। "मिपीभ्यां रुः' (उ० ४।१०१)। प्यति' इत्यागमः । नारं नरसमूहं द्यति कलहेनेति वा । 'मापो रुरिच' इति मुकुटः । तन्न । उज्वलदत्तादावस्य नुरिदं नारमज्ञानम् , तक्ष्यति ज्ञानोपदेशेनेति वा । 'दो अव- सूत्रस्यानुपलब्धेः ॥ (१) ॥॥ सुमेरुरित्युपसर्गान्तरनिवृत्त्यखण्डने' (दि. ५० अ०)। कः ( ३।२।३ ) ॥ (१)॥॥ र्थमुक्तम् ॥ (२) ॥१॥ हेनोऽद्रिः ॥ (३) ॥*॥ रत्नानि आद्येन तुम्बुरुभरतपर्वतदेवलादयः । सुराश्च ते ब्रह्मा- सानावस्य ॥ (४) ॥*॥ सुराणामालयः ॥ (५) ॥॥ पञ्च दिपुत्रत्वादृषयश्च । षष्ठीसमासो वा ॥ एकम् 'देवर्षेः' ॥ 'मेरोः॥ स्यात्सुधर्मा देवसभा
पञ्चैते देवतरवो मन्दारः पारिजातकः। (स्यादिति ॥) शोभनो धर्मोऽस्याम् । 'धर्मादनिच् केव- संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥५०॥ लात्' (५।४।१२४)। 'डाबुभाभ्याम्' (४।१।१३) इति पक्षे पञ्चेति ॥ (एते पञ्च देववृक्षाः) मन्दयते मोदयति । डाप । 'अनो बहुव्रीहेः' (४।१।१२) इति डीप् (४।१।१५) 'मदि स्तुतिमोदमदखानकान्तिगतिषु' (भ्वा० प० से०) । न॥ (१) ॥*॥ सह भान्त्यस्याम् । 'सभा राजामनुष्यपूर्वा' 'अगिमदिमन्दिभ्य आरन' (उ० ३।१३४)। मन्दा आरा (२।४।२३ ) इति निपातनादङ् । देवानां सभा आस्थानगृहम्
धारा अस्य, सरलत्वादिति वा । ('मन्दारः स्यात्सुरद्रुमे । ॥(२) ॥ * ॥ द्वे 'देवसभायाः ॥
पारिभद्रेऽर्कपणे च मन्दारो हस्तिधूर्तयोः')॥ (१) ॥॥ पीयूषममृतं सुधा ॥४८॥ पारिणोऽब्धेर्जातः । ततः खार्थे कन् (५।३।८७)। यत्तु- (पीयूषमिति ॥) पीय्यते। 'पीय' इति सौत्रो धातुः। पारिजातो जन्यत्वेनास्यास्ति । अर्शआद्यच् (५।२।१२७)। 'पीयेरूषन्' (उ० ४।७६)। बहुलवचनात्पक्षे गुणः। 'स्या- पारिजातः समुद्रः । 'तत्र भवः' (४।३।५३) इत्यणि पारिजास्पेयुषं च पीयूषं नवक्षीरेऽमृतेऽपि च' इति हारावली। तः-इति मुकुटः । तन्न । वृद्धाच्छस्य (४।२।११४) अपवा'पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते' । (१)॥*॥ न म्रि- दस्य सत्त्वादणोऽप्रसङ्गात् । वैयर्थ्यात् जन्यस्यैव नामनिर्ययन्तेऽनेन । 'तनिमृभ्यां किच्च' (उ० ३.८८) इति तन् । चनासिद्धेश्च । ('पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे')॥ 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च (१) ॥*॥ सम्यक् तनोति पुष्णाति । 'ज्वलिति-' (३।१।मोक्षे च ना. धन्वन्तरिदेवयोः ॥ (२)॥*॥ सुखेन धीयते। १४०) इति सूत्रे तनोतेरुपसंख्यानात् णः । सम्यक्तन्यन्ते 'धेट पाने' (भ्वा० प० अ०) । 'आतश्चोपसर्गे' (३।३।- पुष्पाण्यस्मिन्नित्यधिकरणे 'हलश्च' (३।३।१२१) इति घञ् १०६) इति कर्मण्यङ्। यत्तु-अविधौ (३।३।१०४,५, वा । ('संतान: संततौ गोत्रे स्यादपत्ये सुरद्रुमे' ॥ (१) ६) कारकाधिकारः (३।३।१९,९३) निवृत्तः-इति मुकुटः। ॥*॥ कल्पः संकल्पितोऽर्थः, तस्य वृक्षः। जन्यजनकभावसंबन्धे तदाकरविरुद्धम् । द्वितीयभावग्रहणस्य (३।३।९५) कारका- षष्टी ॥ (१)॥॥ चन्दयति । 'चदि आहादने' (भ्वा०प० धिकारनिवृत्त्यर्थत्वात्'-इति हेतुरपि खरूपासिद्धः । 'अभि- से०) ण्यन्तः (३।१।२६) ल्युः (३।१।१३४) । हरेश्चन्दनः। विधौ भावे-' (३।३।३४) इत्यस्याग्रेऽनुवर्तनात् । यदपि- 'हरिचन्दनमस्त्री स्यात्रिदशानां महीरहे । नपुंसकं तु गोसुष्ठ दधाति पुष्णाति शरीरमिति पचाद्यजन्तात् (३।१।१३४) शीर्षे ज्योत्स्नाकुङमयोरपि ॥ (१) ॥*॥ पञ्चानां 'देववृटाप् (४।१।४) इति-तदपि न । नित्यत्वादन्तरङ्गत्वाच्चैकादेशे क्षाणाम्' एकैकम् ॥ ऽदन्तत्वाभावेन टाबयोगात् । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्स- सनत्कुमारो वैधात्रः स्यालोपप्रसङ्गाच्च । 'आतश्चोपसर्गे' (३।१।१३६ ) कप्रत्ययो
सनत्कुमार इत्यादि ॥ सनत् नित्यं कुमारः ॥ॐ॥ वक्तुमुचितः। ('सुधा गङ्गेष्टिकास्नुह्योर्मूलेपामृतेषु च')॥
| "सनात्कुमारः' अपि । यद्वा,-'हंसगो गृहिणः स(३) ॥॥ त्रीणि 'अमृतस्य ॥
नत्' इति ब्रह्मपर्याये रभसः। तस्य कुमारोऽपत्यम् । दमन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका। न्त्यादिः ॥ (१)॥*॥ विधातुरपत्यम् । अण् (४।१।९२)॥
मन्दाकिनीत्यादि ॥ मन्दमकितुं शीलमस्याः । 'अक| (२)॥*॥ वैद्यसंहिताप्रणेतृत्वात् स्ववैद्यपर्यायसंनिधौ कथनम् । कुटिलायां गतौ' (भ्वा० प० से.)। 'सुपि- (३१२१७८) द्वे 'ब्रह्मपुत्रस्य' ॥ इति णिनिः ॥ (१) ॥*॥ वियति वियतो वा गङ्गा ॥ (२)
स्ववैद्यावश्विनीसुतौ । ॥४॥ खः वर्गस्य नदी । पूर्वपदात्संज्ञायाम्-(८।४।३) इति नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५१॥ णत्वम् ॥ (३) ॥*॥ सुराणां दीर्घिकेव ॥ (४) ॥॥ चत्वारि
स्वर्वेद्यावित्यादि ॥ स्वः स्वर्गस्य वैद्यौ। (१) ॥*॥ 'देवगङ्गायाः' ॥
अश्विन्याः सुतौ ॥ (२) ॥ ॥ न सत्यं ययोस्तावसत्यौ, न मेरुः सुमेरुहेमाद्री रत्नसानुः सुरालयः॥४९॥ असत्यौ। 'नभ्रानपाद्-' (६।३।७४) इति नञः प्रकृतिमेरुरित्यादि ॥ मिनोत्युच्चत्वाज्योतींषि । 'डुमिञ् प्रक्षे- भावः ॥ (३)॥॥ प्रशस्ता अश्वाः सन्ति ययोः । इनिः

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 ... 548