Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 30
________________ २२ अमरकोषः। [प्रथमं काण्डम् (५।२।११५)। यद्वा,-अश्विन्यां जातौ । 'संधिवेला-' (४।- नौ विख्यातौ च हहाहुहू' इति व्यासोक्तेश्च ॥॥ गन्धं ३१६) इत्यणः 'नक्षत्रेभ्यो बहुलम्' (४।३।३७) इति लुकि सौरभमर्वति । 'अर्व गतौ' (भ्वा० ५० से. पवर्गीयान्तः) 'लुक् तद्धितलुकि' (१।२।४९) इति डीपो लुक् । अश्वोऽस्ति 'कर्मण्यण' (३।२।१)। शकन्ध्वादिः (वा. ६।१।९४)। जनकत्वेन ययोर्वा । इन् (५।२।११५) ॥ (४) ॥*॥ दस्यतः ('गन्धर्वस्तु नभश्चरे। पुंस्कोकिले गायने च मृगभेदे तुरंक्षिपतो रोगान् । 'दसु उपक्षये' (दि० प० से.)। 'स्फायि- | गमे। अन्तराभवदेहे च') ॥॥ प्रज्ञाद्यणि (५।४।३०) तञ्चि-(उ० २।१३) इति रक् । ('दरः खरेऽश्विनीसुते')॥ (गान्धर्वः) दीर्घादिरप्ययम् । अपि गन्धर्वगान्धर्वदिव्य(५)॥*॥ अश्विन्या अपत्ये । 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ गायनगातवः' इति शब्दार्णवात् ॥ (१) ॥*॥ आयेन (६)*॥ 'तावुभाविति द्वित्वादिष्टत्वादेकवचनाभावः-' इति तुम्बुरु-विश्वावसु-चित्ररथादीनां संग्रहः ॥ 'देवगायकानाम् खामी। अयं च प्रायोवादः । 'देव्यां तस्यामजायेतां नासत्यो | एकम् ॥ दस एव च' इति मार्कण्डेयात् । 'नासत्यौ' इति ‘दस्रौ' | अग्निर्वैश्वानरो वह्नि:तिहोत्रो धनंजयः । चैकवाचकस्योभयोः प्रयोगो गौणः ॥ षट् 'अश्विनो'॥ । कृपीटयोनिज्वलनो जातवेदास्तनूनपात् ॥ ५३॥ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। बर्हिः शुष्मा कृष्णवर्मा शोचिषकेश उषर्बुधः। स्त्रियामिति ॥ अयः सरन्ति । 'सरतेरसुन्' ( उ० ४।- आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥५४॥ २३७) ॥ (१)॥*॥ 'बहुषु' इति प्रायोवादः । 'अनचि च' लोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः। (४|४७) इति सूत्रे 'अप्सराः' इति भाष्यप्रयोगात् । हिरण्यरेता हुतभुग दहनो हव्यवाहनः ॥५५॥ 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्ण- | सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः । वाच्च-अस्य शुभंयाशब्दवद्रूपम्-इति मुकुटोक्तं चिन्त्यम् । शुचिरप्पित्तम् अप्सरःशब्दस्य सान्तत्वात् ॥*॥ खः खर्गस्य वेश्याः ॥ (२) अग्निरित्यादि॥ अङ्गति । 'अगि गतौ (भ्वा०प० *॥ उरून्महतोऽनते व्याप्नोति वशीकरोतीति यावत् । से.)। अङ्गेलोपश्च' (उ०. ४५०) इति निनेलोपश्च । 'कर्मण्यण' (३।२।१) संज्ञापूर्वकस्य विधेरनित्यत्वान्न वृद्धिः । ('अग्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान्') ॥ (१) मूलविभुजादित्वात् (वा० ३।२।५) को वा। उरु अश्नातीति ॥॥ विश्वे नरा अस्य । 'नरे संज्ञायाम्' (६।३।१२९) इति वा (३)॥*॥ मुखशब्देनाद्यर्थेन रम्भा-मेनका-घृताची-तिलोत्तमा- | विश्वशब्दस्य दीर्घः । विश्वानरस्यापत्यम् । ऋष्यण (४।१।दीनां ग्रहणम् ॥ ऐकम् 'उर्वश्यादे' ॥ ११४) । यत्तु-बिदादित्वात् (४।१।१०४) अञ् । बहाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥५२॥ हुत्वे च 'योश्च' (२।४।६४) इति लुक् । विश्वा(हाहेति ॥) अव्युत्पत्तिपक्षे 'आतो धातोः' (६।४।- | नराः-इति मुकुटः । तन्न । 'विश्वे वैश्वानरा उत' इत्यत्र १४०) इत्यस्याप्राप्तेः शसि हाहान् , 'ओः सुपि' (६।४।८३) लुकोऽदर्शनात् । 'वैश्वानराय मीढुषे' इत्यादावन्तोदात्तदर्शइत्यस्याप्राप्तेहूहून् , इत्यादि । यत्तु-'आतो धातोः' (६।४। नाच्च । ऋषिभ्यो गोत्रापत्येऽओ विहितत्वेनानन्तरापत्ये प्रस१४०) इति योगविभागादाकारलोपः-इति मुकुटेनोक्तम् । त्यभावाच । एतेन बिदादित्वात् (४।१।१०४) अञ्-इति तच्चिन्त्यम् । निर्णीतरूपस्य योगविभागेन निर्वाहस्यौचित्यात् ।। वदन् खाम्यपि प्रत्युक्तः ॥ (२)॥*॥ वहति हव्यम् । 'वहिअप्रयुक्तस्य तेन साधनस्यानुचितत्वात् । हा इति शोकव्यन्जक- श्रिश्रुयुद्रुम्लाहात्वरिभ्यो नित्' (उ० ४१५१) इति निः। निश्च । शब्दं जहाति । 'ओहाक् त्यागे' (जु० प० अ०)। विच ('वह्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधे पुमान्') ॥ (३) (३।२।७२) शसि हाहः। हू इति हयति । हेअः (भ्वा० ॥*॥ 'वी गतिप्रजनकान्त्यसनखादनेषु' (अ० प० अ०) । उ० अ०) क्विप् (३।२।१७८)। 'वचिखपि-' (६।१।१५) कर्मणि क्तिन् (३।३।९४) वीतिर्भक्ष्यं पुरोडाशादिर्हयतेऽस्मिन् । इति संप्रसारणम् । 'हलः' (६।४।२) इति दीर्घः । बाहुलका- 'हु दानादनयोः' (जु० प० से.)। 'हुयामा-' (उ० ड्डाप्रत्यये तु (हाहाः) व्युत्पन्नोऽधातुश्च । एवं डूप्रत्यये हूहू- ४।१६८) इति त्रन् । वीतिरश्वो होत्रं हवनमस्येति वा । रपि बोध्यः। हाहाः सान्तोऽपि। 'गन्धर्वो वीतिहाहसोः' er: मान्तोऽपि। 'गों वीतिहाइसोः ('बीतिहोत्रोऽनलेऽके च') ॥ (४) ॥ धनं जयति । इति संसारावर्तात् । 'गन्धर्वो हाहसि प्रोक्तः' इति रत्न- १-'योश्च' (२।४।६४) इत्यनेन गोत्रविहितयञञोर्तुग्विकोषाच्च । भोजस्तु हहाहुहुशब्दयोरव्ययत्वमाह। 'हहा' इत्या- | धायकन लुको दर्शितत्वेनानानन्तरापत्येऽचिकीर्षितत्वेन, गोत्रादिह्रखः। 'हुहुः' इत्युभयह्रखश्च । 'हंसो हहाहुहू च द्वौ पत्ये एव चिकीर्षितत्वेन, लौकिके लुगभावस्य 'छन्दोवत्कवयः कुवृषणश्वश्च तुम्बुरुः' इति शब्दार्णवात् । 'गीतमाधुर्यसंप- | वन्ति न ह्येषा इष्टिरस्ति' (१।४।३) इति भाष्येणासाधुताध्वननात् वैदिके 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति परिभाषया, अन्तोदा१-उज्ज्वलदत्तादौ तु 'अप्सरा' इत्येव सूत्रं दृश्यते ॥त्तित्वस्य 'सुप्तिङपग्रह-' (१९८५) इति-भाष्योक्त्या, स्वरव्यत्य२-ढे उर्वश्यादेरिति मुकुटः॥ | येन सिद्धौ बिदादिगणे तत्पाठवैयापत्तेश्चिन्त्यमेतत् ॥

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 ... 548